________________
पिनासूत्र 'गोयमा !' हे गौतम ! 'असंखेज्जपएसोगाढे पण्णत्ते श्रोत्रेन्द्रियं तायद् असंख्येयप्रदेशावगाढं प्रज्ञप्तम् ‘एवं जाव फासिदिए' एवम्-श्रोत्रेन्द्रियोक्ति रीत्या यावत्-चक्षुरिन्द्रिय घ्राणे: न्द्रियं जिहवेन्द्रियं स्पर्शनेन्द्रियं चासंख्येयप्रदेशावगादं प्रज्ञप्तम् , पष्ठमल्पवहुखद्वार-गौतमः पृच्छति-'एएसिणं भंते ! सोइदिए चक्लिदिय घाणिदिय जिदिदिय फासिंदियाणं
ओगाहणट्टयाए' हे भदन्त ! एनेपां खलु श्रोत्रेन्द्रियचक्षुरिन्द्रियघ्राणेन्द्रियजिहूवेन्द्रिय स्पर्शनेन्द्रियाणां मध्ये अवगाहनार्थतया, प्रदेशार्थतया, अवगाइनप्रदेशार्थतया च कतराणि - कतरेभ्योऽल्पानि वा, बहुकानि वा, तुल्यानि वा, विशेषाधिकानि वा भवन्ति ? भगवानाह- 'गोयमा !' हे गौतम ! 'सव्वत्थोवे चविखदिए ओगाहणट्ठयाए' सर्वस्तोकं चक्षुरिन्द्रियमवगाहनार्थतया भवति तथा च चक्षुरिन्द्रियं सर्वस्वोकप्रदेशावगाडं तदपेक्षया 'सोइदिए ओगाहणट्टयाए संखेज्जगुणे' श्रोत्रेन्द्रियम् अगाइनार्थतया संख्येयगुणं भवति अतिप्रचुरेषु प्रदेशेषु तदवगाहनात् तस्मात् 'घाणिदिए ओगाहणद्वयाए संखेज्जगुणे' घ्राणेन्द्रियम् अवगाह
- भगवान्-हे गौतम ! श्रोत्रेन्द्रिय असंख्यात प्रदेशों में अवगाढ है । इसी प्रकार स्पर्शेन्द्रिय तक कहना चाहिए, अर्थात् चक्षु इन्द्रिय, घ्राणेन्द्रिय, जिह्वेन्द्रिय - और स्पर्शेन्द्रिय भी असंख्यातप्रदेशों में अवगाढ में।
अब अल्पबहुत्वद्वार की प्ररूपणा की जाती है . गौतमखामी-हे भगवन् ! इन श्रोत्रेन्द्रिय, चक्षुइन्द्रिय, घ्राणेन्द्रिय, जिहवे.न्द्रिय और स्पर्शनेन्द्रिय में से अवगाहना की अपेक्षा से, प्रदेशों की अपेक्षा से
और अवगाहन एवं प्रदेशों की अपेक्षा से कौन किससे अल्प, घडंत, तुल्य अथवा विशेषाधिक हैं ?
भगवान्-हे गौतम ! सब से कम चक्षुइन्द्रिय की अवगाहनार्थता है अर्थात् चक्षुइन्द्रिय सब से कम प्रदेशों में अवगाह है । ओनेन्द्रिय अवगाहनार्थता से संख्यातगुणा अधिक है, क्यों कि वह चक्षु की अपेक्षा अधिक प्रदेशों में अब ' શ્રી ગૌતમવામી–હે ભગવન્! શ્રેગેન્દ્રિય કેટલા પ્રદેશમાં અવગાહ છે?
" શ્રી ભગવાન હે ગૌતમ! શ્રેગ્નેન્દ્રિય અસ ખ્યાત પ્રદેશમાં અવગાઢ છે. એ જ પ્રકારે સ્પર્શેન્દ્રિય સુધી કહેવું જોઈએ. અર્થાત્ ચક્ષુઈન્દ્રિય, ધ્રાણેન્દ્રિય, જિહુવેન્દ્રિય, અને સ્પર્શેન્દ્રિય પણ અસંખ્યાત પ્રદેશમાં અવગાઢ છે. - श्री गौतमकभी-डे लगवन् ! | त्रिन्द्रिय, यन्द्रिय, प्राणेन्द्रिय, निवेन्द्रिय - - અને સ્પર્શેન્દ્રિયમાંથી અવગાહનાની અપેક્ષાએ, પ્રદેશની અપેક્ષાથી અને અવગાહના તેમજ પ્રદેશોની અપેક્ષાથી કેણ કેનાથી અ૫, ઘણ, તુલ્ય, અથવા વિશેષાધિક છે?
શ્રી ભગવાન-હે ગૌતમ ! બધાથી ઓછી ચક્ષુ ઈન્દ્રિયની અવગાહનાર્થતા છે અર્થાત્ ચક્ષુઈન્દ્રિય બધાથી ઓછા પ્રદેશમાં અવગાઢ છે. શ્રેત્રેન્દ્રિયની અવગાહનાર્થતા સંખ્યાત ગણ અધિક છે. કેમકે તે ચક્ષુની અપેક્ષાએ અધિક પ્રદેશોમાં અવગાઢ છે. શ્રેગ્નેન્દ્રિયની