SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ पिनासूत्र 'गोयमा !' हे गौतम ! 'असंखेज्जपएसोगाढे पण्णत्ते श्रोत्रेन्द्रियं तायद् असंख्येयप्रदेशावगाढं प्रज्ञप्तम् ‘एवं जाव फासिदिए' एवम्-श्रोत्रेन्द्रियोक्ति रीत्या यावत्-चक्षुरिन्द्रिय घ्राणे: न्द्रियं जिहवेन्द्रियं स्पर्शनेन्द्रियं चासंख्येयप्रदेशावगादं प्रज्ञप्तम् , पष्ठमल्पवहुखद्वार-गौतमः पृच्छति-'एएसिणं भंते ! सोइदिए चक्लिदिय घाणिदिय जिदिदिय फासिंदियाणं ओगाहणट्टयाए' हे भदन्त ! एनेपां खलु श्रोत्रेन्द्रियचक्षुरिन्द्रियघ्राणेन्द्रियजिहूवेन्द्रिय स्पर्शनेन्द्रियाणां मध्ये अवगाहनार्थतया, प्रदेशार्थतया, अवगाइनप्रदेशार्थतया च कतराणि - कतरेभ्योऽल्पानि वा, बहुकानि वा, तुल्यानि वा, विशेषाधिकानि वा भवन्ति ? भगवानाह- 'गोयमा !' हे गौतम ! 'सव्वत्थोवे चविखदिए ओगाहणट्ठयाए' सर्वस्तोकं चक्षुरिन्द्रियमवगाहनार्थतया भवति तथा च चक्षुरिन्द्रियं सर्वस्वोकप्रदेशावगाडं तदपेक्षया 'सोइदिए ओगाहणट्टयाए संखेज्जगुणे' श्रोत्रेन्द्रियम् अगाइनार्थतया संख्येयगुणं भवति अतिप्रचुरेषु प्रदेशेषु तदवगाहनात् तस्मात् 'घाणिदिए ओगाहणद्वयाए संखेज्जगुणे' घ्राणेन्द्रियम् अवगाह - भगवान्-हे गौतम ! श्रोत्रेन्द्रिय असंख्यात प्रदेशों में अवगाढ है । इसी प्रकार स्पर्शेन्द्रिय तक कहना चाहिए, अर्थात् चक्षु इन्द्रिय, घ्राणेन्द्रिय, जिह्वेन्द्रिय - और स्पर्शेन्द्रिय भी असंख्यातप्रदेशों में अवगाढ में। अब अल्पबहुत्वद्वार की प्ररूपणा की जाती है . गौतमखामी-हे भगवन् ! इन श्रोत्रेन्द्रिय, चक्षुइन्द्रिय, घ्राणेन्द्रिय, जिहवे.न्द्रिय और स्पर्शनेन्द्रिय में से अवगाहना की अपेक्षा से, प्रदेशों की अपेक्षा से और अवगाहन एवं प्रदेशों की अपेक्षा से कौन किससे अल्प, घडंत, तुल्य अथवा विशेषाधिक हैं ? भगवान्-हे गौतम ! सब से कम चक्षुइन्द्रिय की अवगाहनार्थता है अर्थात् चक्षुइन्द्रिय सब से कम प्रदेशों में अवगाह है । ओनेन्द्रिय अवगाहनार्थता से संख्यातगुणा अधिक है, क्यों कि वह चक्षु की अपेक्षा अधिक प्रदेशों में अब ' શ્રી ગૌતમવામી–હે ભગવન્! શ્રેગેન્દ્રિય કેટલા પ્રદેશમાં અવગાહ છે? " શ્રી ભગવાન હે ગૌતમ! શ્રેગ્નેન્દ્રિય અસ ખ્યાત પ્રદેશમાં અવગાઢ છે. એ જ પ્રકારે સ્પર્શેન્દ્રિય સુધી કહેવું જોઈએ. અર્થાત્ ચક્ષુઈન્દ્રિય, ધ્રાણેન્દ્રિય, જિહુવેન્દ્રિય, અને સ્પર્શેન્દ્રિય પણ અસંખ્યાત પ્રદેશમાં અવગાઢ છે. - श्री गौतमकभी-डे लगवन् ! | त्रिन्द्रिय, यन्द्रिय, प्राणेन्द्रिय, निवेन्द्रिय - - અને સ્પર્શેન્દ્રિયમાંથી અવગાહનાની અપેક્ષાએ, પ્રદેશની અપેક્ષાથી અને અવગાહના તેમજ પ્રદેશોની અપેક્ષાથી કેણ કેનાથી અ૫, ઘણ, તુલ્ય, અથવા વિશેષાધિક છે? શ્રી ભગવાન-હે ગૌતમ ! બધાથી ઓછી ચક્ષુ ઈન્દ્રિયની અવગાહનાર્થતા છે અર્થાત્ ચક્ષુઈન્દ્રિય બધાથી ઓછા પ્રદેશમાં અવગાઢ છે. શ્રેત્રેન્દ્રિયની અવગાહનાર્થતા સંખ્યાત ગણ અધિક છે. કેમકે તે ચક્ષુની અપેક્ષાએ અધિક પ્રદેશોમાં અવગાઢ છે. શ્રેગ્નેન્દ્રિયની
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy