________________
૬૦
प्रापात्रे
टीका - अथ नैरयिकेषु इन्द्रियाणां संस्थानादिकं प्ररूपयितुमाह- 'नेरइयाणं भंते ! कर इंदिया पण्णत्ता ?' हे भदन्त ! नैरयिकाणां कति इन्द्रियाणि प्रज्ञप्तानि ? भगवानाह - 'गोथमा !' हे गौतम! 'पंच इंदिया पण्णत्ता' नैरथिकाणां पञ्च इन्द्रियाणि प्रज्ञप्तानि, 'तं जहा - 'सोईदिए जा फार्सिदिए' तद्यथा श्रोत्रेन्द्रियं यावद् चक्षुरिन्द्रियम्, घ्राणेन्द्रियम्, जिह्वेन्द्रियम्, स्पर्शनेन्द्रियम्, गौतमः पृच्छति - 'नेरइयाणं भंते । सोइदिए कि संठिए पणते ?' हे भदन्त | नैरयिकाणां श्रोत्रेन्द्रियं किं संस्थितम् - किमाकारं प्रज्ञप्तम् ? प्ररूपितं वर्तते ? भगवानाह - 'गोयमा !' हे गौतम ! 'कलंबुया संठाणसंठिए पण्णत्ते' कदम्बसंस्थानसंस्थितं-कदम्बपुष्पाकारं नैरयिकाणां श्रोत्रेन्द्रियं प्रज्ञप्तम्, ' एवं जहा ओहियाणं वत्तन्त्रया भूणिया तत्र नेरइयाणं पि जाव अप्पा बहुयाणि दोणि' एवम् पूर्वोक्तरीत्या यथा औधि - कानां समुच्चयजीवानां श्रोत्रेन्द्रियस्य वक्तव्यता भणिता तथैव नैरयिकाणामपि वक्तव्यता भणितव्या, यावत् - वक्षुरिन्द्रियं मसूरचन्द्र संस्थान संस्थितम् घ्राणेन्द्रियम् अतिमुक्तच्चन्द्र- ( वाणमंतर जोसियवेनाणियाणं जहां असुरकुमाराणं) वानव्यन्तरों, ज्योतिष्क और वैमानिकों की वक्तव्यता असुरकुमारों के समान ।
,
टीकार्थ- अब नारकों में इन्द्रियों के संस्थान आदि की प्ररूपणा की जाती है गौतमस्वामी - हे भगवन् ! नारकों के कितनी इन्द्रियां कही हैं ?
/- भगवान् - हे गौतम ! नारकों के पांच इन्द्रियां कही हैं, वे इस प्रकार हैं-' श्रोत्रेन्द्रिय, चक्षुरिन्द्रिय, घ्राणेन्द्रिय, जिवेन्द्रिय और स्पर्शनेन्द्रिय |
गौतमस्वामो-हे . भगवन् ! नारकों की श्रोत्रेन्द्रिय किल आकार की कही गई है ?
भगवान् हे गौतम! नारकों की श्रोत्रेन्द्रिय कदस्व के फूल के आकार की कहीं गई है । इस प्रकार जैसे समुच्चय जीवों की वक्तव्यता कही है, उसी प्रकार First की यता भी कह लेनी चाहिए, यावत् उनकी चक्षुइन्द्रिय
(वाणमंतर जोइलिच वैमाणियाणं जहा असुरकुमाराणं) वानव्य तरे, ज्योतिष्ठा मते વૈમાનિકાની વક્તવ્યતા અસુરકુમારોના સમાન સમજી લેવી
ટીકાર્યાં હવે નરકામા ઈન્દ્રિયાના સસ્થાન આદિની પ્રરૂપણા ઠરવાને માટે કહે છે શ્રી ગૌતમસ્વામી-ડે ભગવત્ નારકેાની ફૅટી ઈન્દ્રિયા કડી છે ?
શ્રી ભગવાન્—ડે ગૌતમ નારકેાની પાંચ ઇન્દ્રિયા કહી છે. તે આ પ્રકારે છે–શ્રોત્રન્દ્રિય, ચક્ષુઇન્દ્રિય, ઘ્રાણેન્દ્રિય, જિહવેન્દ્રિય અને સ્પર્શનેન્દ્રિય,
શ્રી ગૌતસ્વામી-હે ભગવન્! નારકાની શ્રોત્રેન્દ્રિય કેવા આકારની ડેલી છે ? શ્રી ભગવન્—હે ગૌતમ ! નારકોની શ્રોકેન્દ્રિય કદમ્બના ફુલના આકાની કહેલી છે. એ રીતે જેવી સમુચ્ચય જીવે.ની વક્તવ્યતા કહી છે, તેજ પ્રકારે નારકોની વક્તવ્યતા પણ કહેવી જોઈએ યાત્ તેમની ચક્ષુઈન્દ્રિય મસૂરની દાળના આકારની છે, ઘ્રાણેન્દ્રિય અતિ