________________
६०२
मापनासूत्रे
कर्कशगुरुगुणानां मृदुकलघुगुणानाञ्चमध्ये सर्वस्तोकाश्रधुरिन्द्रियस्य कर्कशगुरुगुणा भवन्ति, तदपेक्षया - 'सोइंदियस्स कक्खडगरुयगुणा अनंतगुणा' श्रोत्रेन्द्रियस्य कर्कशगुरुगुणा अनन्तगुणा भवन्ति, तदपेक्षया - 'घ णिदियस्स कवखडगरुयगुणा भणवगुणा' घ्राणेन्द्रियस्य कर्कश - गुरुगुणा अनन्तगुणा भवन्ति, तदपेक्षया 'जिगिदियक्ष्म कपडगुरुगुणा अनंतगुणा' जिह्वेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति, ततोऽपि - 'फार्सिदिवस्स कवडगस्यगुणा अनंतगुणा' स्पर्शनेन्द्रियस्य कर्कशगुरुकगुणा अनन्तगुणा भवन्ति । अथ युगपद्दल्पबहुत्व. मिन्द्रियाणां रूपयति- 'फार्मिदियस्स कक्खडगुरुयगुणेहिंतो तस्स चे मउयलहुयगुणां अनंतगुणा' स्पर्शनेन्द्रियस्य कर्कश गुरुकगुणेभ्यस्तस्यैव च स्पर्शनेन्द्रियस्यैव मृदु लघुकगुणा अनन्तगुणा भवन्ति, तथाहि - शरीरे कियन्त यव उपरितनाः प्रदेशाः शीतातपादिसम्पर्केण कर्कशा वर्तन्ते, अन्ये पुनरधिका स्तदन्तर्गताअपि मृदवो वर्तन्ते अतः स्पर्शनेन्द्रियस्य कर्कशगुरुगुणापेक्षया मृतुकलघुरुगुणा अनन्तगुणा उपपद्यन्ते, ततोऽपि - 'जिम्मिदिवस मउयलहुगुणा अनंतगुणा' जिह्वेन्द्रियस्य मृदुलघुकगुणा अनन्तगुणा भवन्ति, वनोऽपि - 'वाणि दियस्स मउयहुगुणा अनंतगुणा' प्राणेन्द्रियस्य मृदुलघुगुणा अनन्तगुणा भवन्ति, तेभ्योऽपि - 'स'इंद्रियस्स मउयल हुयगुणा अनंतगुणा' श्रोत्रेन्द्रियस्य मृदुकलघुकगुणा अनन्तगुणा भवन्ति, तदपेक्षयापि - ' चाखिदियरस मलहुयगुणा अवगुणा' चक्षुरिन्द्रियस्य मृदुकलघुकगुणा अनन्तगुणा भवन्ति ॥ २ ॥
०
एक साथ दोनों का अल्प बहुत्व इस प्रकार है-स्पर्शनेन्द्रिय के कर्कश - गुरु गुणों की अपेक्षा उसी के अर्थात् स्पर्शनेन्द्रिय के ही मृदु-लघु गुण अनन्तगुणा हैं, क्यों कि शरीर में कुछ ही ऊपरी अवयव सर्दी-गर्मी के सम्पर्क के कारण कर्कश होते हैं, उनके सिवाय अधिकांश अवयव, उनके अन्दर भी मृदु ही होते हैं, अतएव स्पर्शनेन्द्रिय के कर्कश - गुरु गुण की अपेक्षा मृदु-लघु गुण अनन्न for कहे गए हैं। स्पर्शनेन्द्रिय की अपेक्षा जिवेन्द्रिय के मृदु-लघु गुण अनन्त गुणे होते हैं । जिवेन्द्रिय की अपेक्षा घ्राणेन्द्रिय के मृदु-लघु गुण अनन्तगुणा है उनकी अपेक्षा ओवेद्रिय के मृदुल लघुगुण अनन्त गुणा है और श्रोत्रेन्द्रिय के मृदु-लघु गुणों की अपेक्षा चक्षुइन्द्रिय के सृष्टु-लघु गुण अनन्तगुणा हैं ।
એકી સાથે ખના અલ્પ અહુત્વ આ પ્રકારે છે-સ્પર્શીનેન્દ્રિયના કશ ગુરૂ ગુણાની અપેક્ષાએ તેમના અર્થાત્ સ્પર્શેનેન્દ્રિયના જ મૃદુ-લઘુ જીણુ અનન્તગણુા છે, કેમકે શરીરમાં કાંઇક ઊપરનાં અવયવ શીગીના સ ́પર્કના કારણે કકશ થાય છે તેમના શિવાય અધિકાંશ અવયવ, તેમના અંદર પણ મૃહુ જ મને છે, તેથી જ સ્પર્શનેન્દ્રિયના શું ગુરૂ ગુણાની અપેક્ષાએ મૃડ્ડ–લઘુ ગુરુ અનન્ત ગુણિત કંહેલા છે. સ્પર્શીનેન્દ્રિયની અપેક્ષાએ જહવે દ્રિયના મૃદું, લધુ ગુણ અનંત ગણા છે. હવેન્દ્રિયના કરતાં ઘ્રાણેન્દ્રિયના મૃદુ-લઘુ ગુÇ અનન્તગણા છે. તેમની અપેક્ષાએ શ્રોત્રેન્દ્રિયના મૃત્યુ–લઘુ ગુણુ અનન્તગણા છે અને શ્રોત્રન્દ્રિયના મૃદુલઘુ ગુણાની અપેક્ષાએ ચક્ષુ ઈન્દ્રિયના મૃદુ લઘુ ગુણ ભનન્ત ગણા છે.