________________
ધઈટ तटिकाभेदः उत्करिका भेदपरिणामः ४, तत्र अयाखण्डानां वा तामुखण्डानां वा शीलक खण्डादीनां वा भेदः खण्डभेदपरिणामः, एवं वंशानां वा वेतसानां वा नलानां वा कदली. स्तम्भादीनां वा भेदः प्रतरभेदपरिणामः तथा तिलचूर्णानां चा मुद्गचूर्णानां वा मापचूर्णानां वा पिप्पलीचूर्णानां वा मरीचचूर्णानां वा शृङ्गवेरचूर्णानां वा भेदः चूर्णिका भेदपरिणामः, तथा अवटानां वा तडागानां वा इदानां वा नदीनां वा, वापीनां वा पुष्करिणीनां वा, दीधिकाणां वा गुञ्जालिकानां वा, सरः प्रभृतीनां वा भेदः अनुतटिका भेदपरिणामः, तिलशृङ्गाणां वा मुद्गशृङ्गाणां वा मापशृङ्गाणां वा एरण्डवीजानां वा स्फोटनभेदः उत्कलिका भेदपरिणामः । गौतमः पृच्छति-'वण्णपरिणामेणं भंते ! कइविहे पण्णत्ते ?' हे भदन्त ! वर्णपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाह-'गोयमा !' हे गौतम ! 'पंचविहे
णाम और उत्कटिकाभेद परिणाम । ___लोहे के खंडों का, तांबे के खंडों का, शीशे के खंडों आदि का भेद खंड भेद' कहलाता है । वांसों का, वेतों का, नलों का, कदली स्तंभों का भेद प्रतर भेद कहलाता है। तिल के चूरे का, मूंग के चूरे का, उडद् के चूरे का , पीपल के चूरे का, मिर्च के चूरे का, अदरख के चूरे का भेद चूर्णिकाभेद कहलाता है। कूप, तालाब, इद, नदी, वापी पुष्करिणी, दीर्घिका, गुंजालिका तथा सरोवर 'आदि का भेद अनुनटिकाभेद कहलाता है। तिल की फलियों का, मूंग की फलियों का, उडद् की फलियों का तथा एरण्ड के बीजों का फूटना उत्कटिका भेद कहलाता है।
गौतम -हे भगवन् ! वर्णपरिणाम कितने प्रकार का कहा है ?
भगवाल्-हे गौतम ! वर्ण परिणाम पांच प्रकार का कहा है, यथा-कृष्णवर्णपरिणाम, नीलवर्णपरिणाम, लोहितवर्णपरिणाम, पीतवर्णपरिणाम और शुक्लवर्ण परिणाम। પરિણામ, પ્રતભેદ પરિણામ, ચૂર્ણિકાભેદ પરિણામ, અનુતટિક વદ પરિણામ અને ઉઋરિકા ભેદ પરિણામ. લેઢાનાખડ, તાબાનાખડ, શીશાન ખડ આદિ ભેદખંડ ભેદ કહેવાય छ. सिाना, २०२ना, नाना, ४६al Vत सोना से प्रतरले ४ाय छे. तनाभूना, મગનભૂકાના, અડદના ભૂકાના, પીપળના ચૂરાના, મરચાના ચુરાના, આદુના ચૂરાના, ભેદ यू1ि से वाय छे, ५, ताप, ४६, नही, १, यु०४२११, हीधि, Yamla४१ તથા સરોવર આદિના ભેદ અનુતટિકા ભેદ કહેવાય છે. તલની ફળીયેના, મગનફળીના, અડદની ફળીયેન તથા એરડાના બીજેનું કુટવું તે ઉત્કટિકા ભેદ કહેવાય છે.
શ્રી ગૌરમસ્વામી–હે ભગવદ્ ! વર્ણ પરિણામ કેટલા પ્રકારના કહ્યા છે?*
શ્રી ભગવાન હે ગૌતમ! વર્ણ પરિણામ પાચ પ્રકારના કહ્યાં છે, જેમકે-કુણુવર્ણ પરિણામ, નીલવર્ણ પરિણામ; હિતવર્ણ પરિણામ, પીતવર્ણ પરિણામ, અને શ્વેત