________________
४३२
entertai
प्रमाणेषु आकाशखण्डेषु यावन्त आकाशप्रदेशाः सन्ति तावत्प्रमाणानि मुक्तानि औदारिक शरीराणि भवन्तीत्याशयः, अथ द्रव्यापेक्षया तेपायनन्तत्वं प्रतिपादयति- ' असा सिद्धिएहितो अनंतगुणा, सिद्धाणणवभागो' अभवसिद्धिकेभ्यः अभव्येभ्यो द्रव्यापेक्षया अनन्तगुणानि भवन्ति मुक्तौदारिकशरीराणीत्यर्थः एवं सत्यपि तेषां सिद्धसमुदायप्रमाणत्वं प्रतिषेधतितानि च सिद्धानामनन्तभागः - अनन्तभागमात्राणि भवन्ति, तथा च मुक्तौदारिकशरीराणां द्रव्यंतोऽभव्यापेक्षया अनन्त पुणत्वेऽपि सिद्धराश्यपेक्षयाऽनन्तभागमात्रत्वमेव न तु सिद्धराशि प्रमाणत्वं तेषामिति फलितम् नतु कथं मुकानि औदारिकशरीराणि यथोक्तानन्तसंख्यापरिमाणानि उपपचन्ते तथाहि यदि तावद् यावदविकलानि औदारिकादिशरीराणि तावन्ति गृह्यन्ते तदा तेपामनन्तकालमवस्थानं स्यात्तदाऽनन्तेन कालेन तत्तच्छरीरपरिगणना दनन्तानि स्युः, यतश्चानन्तं कालमवस्थानं न वर्तते, पुद्गलानामुत्कृष्टेनापि असंख्येयकाला - वस्थानाभिधानाद, यदि च जावेर्ये पुद्गला औदारिकत्वेन आदाय अतीतकाले मुक्तास्तेषां शरीर समझने चाहिए । तात्पर्य यह है कि असंख्यात प्रदेश एक लोक में होते हैं, ऐसे ऐसे अनन्त लोकों के जितने प्रदेश हों, उतने ही मुक्त औदारिक शरीर हैं । द्रव्य की अपेक्षा से उनकी अनन्तता का प्रतिपादन यों है- मुक्त औदारिक शरीर अभय जीवों से अनन्तगुणा हैं और सिद्ध जीवों के अनन्तवें भाग हैं । इसका फलितार्थ यह है कि मुक्त औदारिक शरीर अभव्य जीवों से अनन्तगुणा होने पर भी सिद्ध जीवों के अनन्तवें भाग मात्र ही हैं, अर्थात् वे सिद्ध जीव राशि के बराबर नहीं हैं ।
प्रश्न- मुक्त औदारिक शरीरों की संख्या इतनी कैसे हो सकती है ? अगर अविकल (ज्यों के त्यों) मुक्त औदारिक शरीरों की यह संख्या मानी जाय तो वे अनन्त नहीं हो सकते, क्योंकि मुक्त शरीर अविकल रूप से अनन्त काल तक ठहर नहीं सकते, क्योंकि पुद्गलों की स्थिति अधिक से अधिक भी असंख्यात
જોઇએ, તાત્પર્ય એ છે કે અસંખ્યાત પ્રદેશ એક લેાકમાં હાય છે, એવા એવા અનન્ત લેાકના જેટલા પ્રદેશ હાય, તેટલા જ મુક્ત ઔદારિક શરીર છે દ્રવ્યની અપેક્ષાએ તેમની અનન્તતાનું પ્રતિપાદન આમ છે-મુક્ત ઔદ્યારિક શરીર અભવ્ય જીવેાર્થી અનન્તગણા છે અને સિદ્ધ જીવાને અનન્તમા ભાગ છે. તેના ફલિતાર્થ આ છે, કે મુક્ત ઔદારિક શરીર અભવ્ય જીવેથી અનન્તગણા હેાવા છતાં પશુ સિદ્ધ જીવાતે અનન્તમા ભાગ માત્ર છે, અર્થાત્ તેએ સિદ્ધ જીવરાશિની ખરાઞર નથી.
પ્રશ્ન-મુક્ત ઔદારિક શરીની સખ્યા એટલી કેવી રીતે હાઇ શકે ? પણ અવિકલ (જેમના તેમ) મુક્ત ઔદારિક શીરાની આ સંખ્યા માનવામાં આવે તે તેએ અનન્ત નથી થઈ શકતા, કેમકે મુક્ત શરીર અવિકલ રૂપથી અનન્ત કાલ સુધી રહી નથી શકતા, કેમકે પુદ્ગલાની સ્થિતિ અધિકથી અધિક પણુ અસખ્યાત કાળ સુધી કહી છે. દિવાના