________________
४६
प्रेमापनासूर्य वि भाणियवाणि' एवम्-तैजसशरीराणीव कार्मणशरीराण्यपि बद्धमुक्तभेदेन द्विविधानि भणितव्यानि, वक्तव्यानि तेषां बद्धमुक्तानां कार्मणशरीराणां कालक्षेत्रद्रव्यापेक्षयाऽनन्तत्वं तैजसशरीराणामिवावसे यम् ॥९० २॥
॥नारकादि सम्बन्ध्यौदारिकशरीरादि वक्तव्यता ॥ मूलम्-नेरइयाणं भंते ! केवइया ओरालियसरीरा पपणत्ता ? गोयमा! दुविहा पण्णता, तं जहा-बल्लिगा य, मुक्केगा य, तत्थ णं जे ते बदल्लगा ते णं णस्थि, तत्थ णं जे ते सुक्केल्लगा, ते णं अगंता, जहा
ओरालियमुक्केल्लया तहा माणियठवा, नेरइयाणं भंते ! केवइया वेउ. बियसरीरा पण्णता ? गोयमा ! दुविहा पण्णता, तं जहा-बढ़ेगा य, सुक्केल्लगा य, तत्थ णं जे ते बद्धेल्गा, ते णं असंखेजा, असंखेजाहि उस्लप्पिणि ओसप्पिणीहि अवहीरति कालओ, खेत्तओ असंखेजाओ सेढीओ पयरस्त असंखेज्जइभागो, तासिणं सेढीणं विक्खंभसूई अंगुल पढमवग्गमूलं वितीयवग्यसूलपडुप्पपणं अहवणं अंगुलवितीयवगमूलघणप्पमाणमेत्ताओ सेढीओ, तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरा. लियस्स मुक्केल्लगा तहा भाणियन्त्रा, नेरइयाणं भंते ! केवइया आहारगलरीरा पण्णता ? गोषमा ! दुविहा पण्णत्ता, तं जहा-ऋद्धेल्लगा मुक्के. ल्लगा य, एवं जहा ओरालिये बद्धेल्लगा सुस्केल्लगा य भणिया तहेव आहा. रगा वि भाणियव्वा, तेया कमलगाइं जहा एएसिं चेव वेउवियाई॥सू.३॥ क्यों कि काल थोडा है । इस कारण मुक्त तैजस शरीर जीववर्ग प्रमाण संभव नहीं हैं, वरन् जीववर्ग के अनन्तवें भाग भान ही होते हैं। । इसी प्रकार अर्थात् तैजस शरीर के समान ही कार्मण शरीर भी बद्ध और मक्त के भेद से दो प्रकार के होते हैं। बद्ध और सुक्त कार्मण शरीर तेजस शरीर के समान ही काल, क्षेत्र और द्रव्य से अनन्त समझने चाहिए ॥२॥ પણ થોડા જ હોય છે, કેમકે કાળ છેડે છે. એ કારણે મુક્ત તૈજસ શરીર છવ વર્ગ પ્રમાણે સંભવ નથી, પણ જીવ વર્ગના અનન્તમા ભાગ માત્ર જ હોય છે.
એજ પ્રકારે અર્થાત તૈજસ શરીરના સમાન જ કામણ શરીર બદ્ધ અને મુક્તના ભેદથી બે પ્રકારના હોય છે. બદ્ધ અને મુક્ત કાર્મણ શરીર તૈજસ શરીરના સમાન જ - કાળ, ક્ષેત્ર, એને દ્રવ્યથી અનન્ત સમજવાં જોઈએ છે ૨ |