________________
प्रतापनासूत्र परिणाम चारित्रपरिणामः ९, तथा वेदः-स्च्यादि वेदस्वरूप एव परिणामो वेदपरिणामः १० तत्र सर्वेषां भावानां तत्तद् भावाश्रितानां गतिपरिणाममन्तरा नो प्रादुर्भावः संभवत्तीति प्रथमं गतिपरिणामः प्रतिपादितः, गतिपरिणामानन्तरश्चेन्द्रियपरिणामोऽवश्यं भवतीति गतिपरिणामानन्तरमिन्द्रियपरिणामः प्रतिपादितः, इन्द्रियपरिणामानन्तरञ्च इष्टानिष्टविपक्सम्प. कोद् रागद्वेषपरिणामोपजननाद तदनन्तरं कपायपरिणामः प्रतिपादितः, कपायपरिणामस्य च लेश्यापरिणाम व्याच्यत्वान् तदनन्तरं लेश्यापरिणामः प्रतिपादितः, लेश्यापरिवारस्य सयोगिकेवलिपर्यन्तमावित्वेन तस्य कषायपरिणासव्यापकत्वात्, लेश्यानां स्थिति निरूपणावसरे लेश्याध्ययने शुक्ललेश्याया जघन्येन उत्कृष्टेन च स्थिते निम्नरूपेण प्रतिपादितलाव, तथाहि
'मुहत्तद्धंतु जहन्ना उक्कोसा होइ पुच कोडी उ।।
न वहि बरिसेहिं ऊणा नायना मुक्कलेसाए ॥१॥ इति, जघन्या मुहूर्तान्तरेव भवति उत्कृष्टा पूर्व कोटये व । नाभि वरूना ज्ञातव्या शुक्ललेश्यायाः स्थितिरितिभावः, सा च नव वर्षोंन पूर्व कोटिप्रमाणा शुक्ललेश्याया उत्कृष्टेन स्थितिः सयोगिकेवलिनि संघटते नान्यन्न, कपायपरिणामस्य पुनः सूक्ष्मतस्परायपर्यन्त सद्भावात् कपायपरिणामो लेश्यापरिणामव्याप्यो भवति, लेश्यापरिणामश्च कपायपरिणाम मन्तरापि संभवतीति कपायपरिणामानन्तरं लेश्यापरिणामः प्रतिपादितः न तु लेश्यापरिणामानन्तरं कपायपरिणामः ४ एवं लेश्यापरिणामस्य योगपरिणामस्वरूपखात् लेश्यापरिणामानन्तरं योगपरिणामः प्रतिपादितः ५ 'योपगरिणामो लेश्या' इति वचनप्रामाण्यात्, योगपरिणतानां संसारिणां जीवानामुपयोगपरिणमनात् योगपरिणामानन्तरमुपयोगपरिणाम उक्तः ६ उपयोगपरिणामे सति ज्ञानपरिणामो भवतीति उपयोगपरिणामानन्तरं ज्ञानपरिणाम उक्त:७, ज्ञानपरिणामश्च द्विविध, सम्यग्रज्ञानपरिणामो मिथ्याज्ञानपरिणामश्च सम्यक्स मिथ्यात्यव्यति। रेकेण न संभवतीति तदनन्तरं दर्शनपरिणाम उक्तः ८, सम्यग्दर्शनपरिणामे सति जिनेन्द्रवचनश्रवणेन नव नव संवेगाविर्भावेण चारित्रावरणकर्मक्षयोपशमेन च चारित्रपरिणामः संजायते णाम सम्यक्त्व और मित्राव के बिना नहीं होते, इस कारण उसके बाद दर्शन परिणाम कहा है। सम्यग्दर्शनपरिणाम जब उत्पन्न हो जाता है तब जिनेन्द्र भगवान के वचनों को श्रवण करने से, नवीन-नवीन संवेग की उत्पत्ति होकर चारित्राकरण क्षयोपशम ले चारित्र परिणाम उत्पन्न होता है, इस कारण दर्शन परिणाम के बाद चरित्र परिणाम कहा गया है। चारित्र परिणाम के प्रभाव से महासत्ववान पुरुष वेद परिणाम का दिलाश करते हैं, इस कारण चारित्र परिणाम के पश्चात् वेद परिणाम पाहा है। ચારિત્રાવરણ કર્મના ક્ષપશમથી ચારિક પરિણામ ઉત્પન્ન થાય છે, એ કારણે દર્શન પારગ્રામના પછી ચારિત્ર પરિણામ કહેલ છે ચારિત્ર પરિણામના પ્રભાવથી મહા સત્વવાન પર વેટ પરિણામને વિનાશ કરે છે એ કારણે ચારિત્ર પરિણામના પછી વેદ પરિણામ હેલ છે.