________________
प्रेमापनासूत्र लेस्सा वि जाव तेउलेस्सावि' नवरम्-नैरयिकापेक्षया विशेपस्तु असुरकुमारा देवगतिका भवन्ति, कृष्णलेश्या अपि यावत् - नीललेश्या अपि कापोतले श्या अपि, तेजोलेश्या अपि च भवन्ति, 'वेदपरिणामेणं इत्थिवेयगावि पुरिसवेयगा वि, नो णपुंसगवेयगा' वेदपरिणामेन परिणमन्तोऽसुरकुमाराः स्त्रीवेदका अपि, पुरुपवेदका अपि भवन्ति, नो नपुं समवेदना भवन्ति देवानां नपुंसकत्वासंभवात् 'सेसं तं चेव, एवं जाव थणियकुमारा' शेपं तश्चैव-पूर्वोक्तनैरयिकवदेव बोध्यम्, एवम्-अमुरकुमाररीत्या यावत्-नागकुमाराः, सुवर्णकुमाराः, अग्निकुमाराः, विद्युत्कुमाराः, उदधिकुमाराः, द्वीपकुमाराः, दिक्कुमाराः, पवनकुमाराः, स्तनितकुमाराः अवसेयाः, 'पुढविक्काइया गतिपरिणामेणं तिरियगतिया' पृथिवीकायिकाः गति परिणामेन परिणमन्त स्तियग्गतिका भवन्ति, 'इंदियपरिणामेणं एगिदिया' इन्द्रियपरिणामेन परिणमन्तः पृथिवीकायिका एकेन्द्रिया भवन्ति, 'सेसं जहा नेरइयाणं' शेपं पृथिवीकायिकानां यथा नैरयिकाणां प्रतिपादितं तथैव प्रतिपत्तव्यम्, किन्तु 'णवरं लेस्सापरिणामेणं तेउलेस्सा वि' नवरम्-पूर्वापेक्षया विशेषस्तु लेश्यापरिणामेन परिणमन्तः पृथिवीकायिका स्तेजोलेश्या अपि भवन्ति, तथा च पृथिवीकायिकानां तेजोलेश्याऽपि संभवति, अत एव सौधर्मेशानपर्यन्तानां देवानामेतेषु उत्पादसंभवो वोध्यः, जोगपरिणामेणं कायजोगी' उसमें यह है कि असुरकुमार गति परिणाम से देवगतिक होते हैं। उनमें कृष्ण, नील, कापोत और तेजोलेश्या परिणाम भी होता है। वे वेदपरिणाम से स्त्रीवेदी और पुरुषवेदी होते हैं, मगर नपुंसकवेदी नहीं होते, क्योंकि देवों में नपुंसक वेद नहीं होता है । इसके अतिरिक्त सय पूर्ववत् समझना चाहिए। असुरकुमारों के समान नागकुमारों, सुवर्णकुमारों, अग्निकुमारों, विद्युतूकुमारों, उदधिकुमारों, द्वीपकुमारों, दिक्कुमारों, पवनकुमारों और स्तनितकुमारों का भी कथन समझ लेना चाहिए। ___ पृथ्वीकायिक गतिपरिणाम सेतयि च गतिक होते हैं। इन्द्रिय परिणाम से एकेन्द्रिय होते हैं, शेष परिणाम नारकों के समान जानना चाहिए । विशेषता यह है कि पृथ्वीकायिक जीवों में तेजोलेश्या भी होती है, इसी कारण सौधर्म નામાં એ છે કે અસુરકુમાર ગતિ પરિણામથી દેવ ગતિ કહેલ છે તેઓમાં કૃષ્ણ, નીલ. કાપત અને તેજલેશ્યા પરિણામ પણ હોય છે તેઓ વેદ પરિણામથી સ્ત્રીવેદી અને પુરૂષ વેદી હોય છે, પણ નપુંસક વેદી નથી દેતા, કેમકે દેવોમાં નપુંસક વેદ નથી હોત તે ઉપરાન્ત બધા પૂર્વવત્ સમજવા જોઈએ. અસુરકુમારના સમાન નાગકુમારે, સુવર્ણ કુમારે, અગ્નિકુમાર, વિઘુકુમાર, ઉદધિકુમાર, દ્વીપકુમાર, દિકકુમારે, પવનકુમાર અને સ્વનિતકુમારેના પણ કથન સમજી લેવા જોઈએ.
પૃથ્વીકાયિક ગતિ પરિણામથી તિર્યંચ ગતિક હોય છે. ઈન્દ્રિય પરિણામથી એકેન્દ્રિય હોય છે, શેષ પરિણામ નારકેના સમાન જાણવા જોઈએ. વિશેષતા એ છે કે