________________
प्रमापनास्त्रे पृथिवीकायिक्षवदेव वोध्याः, किन्तु 'णदरं लेस्सापरिणामेणं जहा नेरइया' नवरम्-पृथिवीकायिकाद्यपेक्षया विशेषस्तु-लेश्यापरिणामेन परिणमन्तो वायुकायिकाः यथा नरयिकाः प्रतिपादिता स्तथा प्रतिपत्तव्याः, 'वेइंदिया गतिपरिणामेणं तिरियगतिया' द्वीन्द्रियाः गतिपरिणामेन परिणयन्त स्तिर्यग्गतिका भवन्ति, 'इदियपरिणामेणं वेइंदिया' इन्द्रियपरिणामेन परिणमन्तो द्वीन्द्रिया द्वीन्द्रियत्वेन ध्यपदिश्यन्ते, 'सेसं जहा नेरइयाणं' शेपं यथा नैरयिकाणां प्रतिपादितं तथा द्वीन्द्रिराणामपि प्रतिपादनीयम्, किन्तु-'णवरं जोगपरिणामेणं चयजोगी, फायनोगी' नर-नैरयिकापेक्षा विशेषस्तु योगपरिणामेन परिणमन्तो द्वीन्द्रि. या वचोयोगिनः वाययोगिनश्च भवन्ति, 'णाणपरिणामेणं आभिणियोहियणाणीवि मुभ णाणी नि' ज्ञानपरिणामेन परिणमन्तो द्वीन्द्रियाः आभिनिवोधिज्ञानिनोऽपि भवन्ति श्रुतज्ञानिनोऽपि च भवन्ति, तथा च द्वीन्द्रियादीनां कतिपयानां करणापर्याप्तावस्थायां सासादन सम्यक्त्वोपलम्भात् ते ज्ञानपरिणता अपि भवन्तीति भावः, एवमग्र ते सम्यग्दृष्टयोऽपि वक्ष्यन्ने, 'अण्णाणपरिणामेणं मइ अण्णाणी वि सुभ अण्णाणी वि नो विभंगणाणी' अज्ञानपरिणामेन परिणतिमुपगच्छन्तो द्वीन्द्रिया मत्यज्ञानिनोऽपि भवन्ति, एवं श्रुताज्ञानिनोऽपि विशेषता इतनी ही है कि लेश्या परिणाम की अपेक्षा से वायुकायिक जीव नारकों के समान हैं। . हीन्द्रिय जीव गतिपरिणाम से लियं च गतिक होते हैं। दीन्द्रियों का शेष कथन नारकों के समान समझना चाहिए। विशेष बात यह है कि योग परिणाम से हीन्द्रिय जीव वचनयोगी और काययोगी होते हैं। ज्ञानपरिणाम से द्वीन्द्रिय जीव आभिनियोधिक ज्ञानी भी होते हैं, और श्रुतज्ञानी भी होते हैं। तात्पर्य यह है कि कोई-कोई द्वीन्द्रिय जीव करणापर्याप्त अवस्था में सासादन सम्यग्दृष्टि भी पाये जाते हैं, इस कारण उनमें ज्ञानपरिणाम भी होता है इसी. अपेक्षा से आगे उन्हें सम्यग्दृष्टि भी कहेंगे। अज्ञानपरिणाम से दीन्द्रियजीव सत्यज्ञाली होते हैं और श्रुताज्ञानी भी होते हैं किंतु विभंगज्ञानी नहीं होते । दर्शनपरिणाम की अपेक्षा से वे, सम्यग्दृष्टि भी होते हैं मिथ्यादृष्टि भी લિંડ્યા પરિણામની અપેક્ષાએ વાયુકાવિક જીવ નારકોના સમાન છે.
ફિન્દ્રિય જીવ ગતિ પરિણામથી તિર્યંચગતિક હોય છે. કીન્દ્રિયનુ શેષ કઈન નારકેના સમાન સમજવું જોઈએ. વિશેષ વાત એ છે કે પેગ પરિણામથી દ્વાદ્રિય જીવ વચનગી અને કાયયેગી હોય છે. જ્ઞાન પરિણામથી હીન્દ્રિય જીવ આભિનિધિજ્ઞાની પણ હોય છે શ્રુતજ્ઞાની પણ હોય છે. તાત્પર્ય એ છે કે કઈ કઈ દીન્દ્રિય જીવ કરૂણા પર્યાપ્ત અવસ્થામાં સાસદન સમ્યગ્દષ્ટિ પણ મળી આવે છે, એ કારણે તેમનામાં જ્ઞાનપરિણાંમ પણ હોય છે. એજ અપેક્ષાએ આગળ તેમને સમ્યગ્દષ્ટિ પણ કહેશે. અજ્ઞાન પરિણામથી શ્રીન્દ્રિય જીવ મત્યજ્ઞાની હોય છે અને શ્રુતજ્ઞાની પણ હોય છે, પરંતુ વિર્ભાગજ્ઞાની નથી હોતા. દર્શન -