________________
५२७
प्रमेयबोधिनी टीका पद १३ सू. २ गतिपरिणामादिनिरूपणम् 'तं जहा-सामाइयचारित्तपरिणामे तद्यथा-सामायिकचारित्रपरिणामः (१) 'छेदोक्टावणियचारित्तपरिणामे' छेदोपस्थापनीयचारित्रपरिणामः, (२) 'परिहारविमुद्धियचारित्तपरिणाम परिहारविशुद्धिकचारित्रपरिणामः, (३) 'मुहुमसंपरायचारित्तपरिणामे' सूक्ष्मसंपरायचारित्र परिणामः, (४) 'अहक्खायचारित्तपरिणामे' यथाख्यातचारित्रपरिणामः(५) गौतमः पृच्छति'वेदपरिणामे णं भंते ! कइविहे पण्णते ? वेदपरिणामः खलु भदन्त ! कतिविधः प्रज्ञसः ? भगवानाह-गोयमा ! हे गौतम ! 'तिविहे पण्णत्ते' वेदपरिणाम स्त्रिविधः प्रज्ञप्तः, 'तं जहा'इत्यिवेदपरिणाये' तद्यथा-स्त्रीवेदपरिणामः, 'पुरिसवेदपरिणामे' पुरुषवेदपरिणामः, 'णपुंसगवेदपरिणामे' नपुंसकवेदपरिणामः १०, अथ नैरयिकादीनां यः परिणामविशेषै विशिष्टत्वं वर्तते तान् तथैव प्ररूपयितुमाह-'नेरइया गतिपरिणामेण निरयगतिया' 'नरयिकाः-गति. परिणामे निरगतिका भवन्ति, 'इंदियपरिणामेणं पंचिंदिया' इन्द्रियपरिणामेन परिणमन्तो नैरयिकाः पञ्चन्द्रिया भवन्ति, 'ब.सायपरिणामेणं कोहकसाई वि जाव लोभकसाई वि'
भगवान्-हे गौतम! चारित्रपरिणाम पांच प्रकार का कहा है. यथा-सामायिक चारित्रपरिणाम, छेदोपस्थापनीय चारित्रपरिणाम, परिहारविशुद्धिक चारित्रपरिणाम, सूक्ष्मसम्पराय चारित्रपरिणाम और यथाख्यात चारित्रपरिणाम ।
गौतम-हे भगवन् ! वेदपरिणाम कितने प्रकार का है ?
भगवान्-हे गौतम ! वेदपरिणाम तीन प्रकार का कहा गया है, यया-स्त्रीवेद परिणाम, पुरुषवेदपरिणाम और नपुसक वेदपरिणाम।
इस प्रकार दशों परिणामों के भेदों का निर्देश करके अब यह दिखलाते हैं कि नारक आदि चौवीसों दंडकों के जीवों में किस-किस परिणाम के कितने कितने भेद पाये जाते हैं ? |
नारक जीव गतिपरिणाम से नरकगतिक अर्थात् नरकगति वाले हैं इन्द्रियपरिणाम से पंचेन्द्रिय, कपाय परिणाम से शोधकषायी भी, मानकषायी
| શ્રી ભગવાન હે ગૌતમ! ચારિત્રપરિણામ પાચ પ્રકારના છે જેમકે–સામયિક ચારિત્રપરિણામ, છેદે પસ્થાપનીય ચારિત્રપરિણ મ પરિહારવિશુદ્ધ ચારિત્ર પરિણામ, સૂમસમ્પરાય ચારિત્રપરિણામ અને યથાખ્યાતચારિત્રપરિણામ.
શ્રી ગૌતમસ્વામી–હે ભગવદ્ ” વેદ પરિણામ કેટલા પ્રકારના છે ?
શ્રી ભગવાન-હે ગૌતમ ! વેદ પરિણામ ત્રણ પ્રકારના છે જેમકે–સ્ત્રીવેદ પરિણામ, પુરૂષવેદ પરિણામ અને નપુસક વેદપરિણામ.
એ રીતે દશે પરિણામેના ભેરેને નિર્દેશ કરીને હવે તે દેખાડે છે કે નારક આદિ વીસ દડકોના જીવમાં કેવા કયા પરિણામના કેટલા કેટલા ભેદ મળી આવે છે?
• નારક જીવ ગતિ પરિણામથી નરક ગતિક અર્થાત નરક ગતિવાળા છે, ઈન્દ્રિય પરિ. ણામથી પંચેન્દ્રિય, કષાય પરિણામથી ક્રોધકાયી પણ હોય છે, માનકષાયી પણ હોય છે,