________________
प्रयापनाचे ३, लेश्यापरिणामः ४, योगपरिणामः ५, उपयोगपरिणामः ६, ज्ञानपरिणामः ७, दर्शनपरिणामः ८, चरित्रपरिणामः ९, वेदपरिणामः १० ॥सू ० १॥ ___टीका-द्वादशपदे औदारिकादि शरीरदिमागः प्ररूपितः, तेगां पुनः परीराणां तथा परिणाममन्तरा न संभवोऽस्ति, अतः परिणामस्वरूपनरूपणाधमा-'इविहे णं भंते ! परिणाये पणते ?' गौतमः पृच्छति-हे भवन्त ! कतिविधः खलु परिणानः-परिणति:
अरयान्तरप्राप्तिरित्यर्थः, रूपान्तरापत्तिरिति सावत्, प्रज्ञतः ? प्ररूपितः ? भनेदं बोध्यम्, यद्यपि परिणपनं परिणामस्वावद् नैववादिलय भेदेन विविधी विचित्रश्च सवति तथापि प्रधानतया द्रव्यास्तिकनयेल परिणामस्तावद् यशकथञ्चित् लदेदोत्तरपीयरूपं धर्मान्तरमाप्नोति नैव खलु द्रव्यस्य सर्वथा अवस्थानं नाशि एकान्ततो चिनाशो भन्नति, तथा पोक्तम्(णाणपरिणामे) ज्ञान परिणाम (दरण परिणामे) तीन परिणाम (चरित परिणाले) चारित्र परिणाम (वेद परिणामे) वेद परिणाम
टीक्षार्थ-वारहवें पद में औदारिक आदि शरीरों के विज्ञान की प्रपणा की गई, परन्तु शरीरों की उत्पत्ति विशिष्ट परिणाम के विना संभव नहीं है, __अतएव प्रकृत पद में परिणाम के स्वरूप की प्ररूपणा की जाती है। गौतम प्रश्न करते हैं-हे भगवन् ! परिणाम कितने प्रकार का कहा गया है ? परिणाम अर्थात् परिणमन या किसी दूध की एक अवस्था बदल कर दूसरी अवस्था हो जाना। यहां इतना समझ लेना चाहिए कि परिणाम विविध और विचित्र विचित्र प्रकार का होता है, क्यों कि प्रत्येक द्रव्य और प्रतिलमय अपनी पूर्व अवस्था का परित्याग करके उत्तर अवस्था को धारण करता ही रहता है। वस्तुतः त्रिकालस्थायी द्रव्य अपने सत्वरूप में अवस्थित रहता हुआ भी धर्मान्नर अर्थात् पर्यायान्तर को प्राप्त होता है । द्रव्य का न तो कभी (उबगोगपरिणामे) या परिणाम णाणपरिणामे) ज्ञानरराम (दसणपरिणामे) शन परिणाम (चरित्तपरिणामे) यात्रिपरिणाम (वेदपरिणामे)व परिणाम
ટીકર્થ–બારમાં પદમાં ઔદ્યારિક આદિ શરીરના વિભાગની પ્રરૂપણ કરાઈ પરંતુ શરીરની ઉત્પત્તિ વિશિષ્ટ પરિણામને વિના સંભવતી નથી તેથી પ્રકૃત પદમાં પરિણામના સ્વરૂપની પ્રરૂપણું કરાય છે
- શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન્! પરિણામ કેટલા પ્રકારનું કહેવાએલું છે? પરિણામ અર્થાત્ પરિણમન અગર કેઈ દ્રવ્યની એક અવસ્થા બદલીને બીજી અવસ્થા થઈ જવી. અહી એટલું સમજી લેવું જોઈએ પરિણામ વિવિધ અને વિચિત્ર વિચિત્ર પ્રકારના હોય છે, કેમકે પ્રત્યેક દ્રવ્ય પિતાના સમયાનુસાર પૂર્વ અવસ્થાને પરિત્યાગ કરીને ઉત્તર અવસ્થાને ધારણ કરતા રહે છે. વસ્તુતઃ ત્રિકાલ સ્થાયી દ્રવ્ય પિતાના સત સ્વરૂપમાં અવસ્થિત રહીને પણ ધર્માન્તર અર્થાત્ પર્યાયાન્તરને પ્રાપ્ત થાય છે. દ્રવ્યને