________________
४५०
मापनास्त्र भणितव्यानि, गौतमः पृच्छति-'नेरइयाणं भंते ! केवइया वेउब्धियसरीरा पण्णत्ता ?' हे भदन्त ! नरयिकाणां कियन्ति वैक्रियशरीराणि प्रज्ञप्तानि ? भगवानाह-'गोयमा!' हे गौतम ! 'दुविहा पण्णत्ता' नैरयिकाणां वैक्रियशरीराणि द्विविधानि प्रज्ञप्तानि, 'तं जहा-बद्धेल्लगा य मुकेल्लगा य' तद्यथा-बद्धानि च मुक्तानि च, 'तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा' तत्र खलु-बद्धमुक्तानां मध्ये यानि तावद् बद्धानि वैक्रियशरीराणि, तानि खलु नैरयिकाणा मसंख्येयानि सन्ति, नैरयिकाणामसंख्येयतया तेषां बैंक्रियशरीराणामपि तावत्प्रमाणत्वेनासंख्येयत्वं भवति, तदेवासंख्येयत्वं कालक्षेत्राभ्यां प्ररूपयति-'असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालो' प्रतिसमय मेकैकशरीरापहारेण असंख्येयाभिः उत्सर्पिण्यवसर्पिणीभिः अपहिया कालत:-कालापेक्षया सर्वात्मना विनाश्यन्ते, तथा चासंख्येयासु उत्सर्पिण्यवसर्पिणीषु यावन्तः समयाः भवन्ति तेषां तावतागाणसादसंख्येयसमुपपद्यते 'खेत्तओ असंखेज्जाओ सेढीभो पयरस्त असखेजइ भागे क्षेत्रत:-क्षेत्रापेक्षया असंख्येयाः श्रेणयो नैरयिकाणां वैक्रियशरीराणां परिमाणं, ताश्च श्रेणयः प्रतरस्यासंख्येयतमो भागोऽवसेयः, तथा चासंख्येयामु श्रेणीषु यावन्न आकाशप्रदेशास्तावत्प्रमाणानि बद्धानि नैरयिक
भगवान-हे गौतम ! नारकों के वैक्रिय शरीर दो प्रकार के कहे गए हैंबद्ध और मुक्त । इसमें बाद वैक्रिय शरीर असंख्यात हैं, क्योंकि नारक जीव असंख्यात हैं और प्रत्येक नारक का एक बडू वैक्रिय शरीर होता है, अतएव उनके शरीरों की संख्या भी असंख्यात ही है । इस अख्यात संख्या की काल की अपेक्षा प्ररूपण करते हैं-उत्सर्पिणीऔर अवसर्पिणी कालों के एक एक समय यदि एक एक शरीर का अपहरण किया जाय तो असंख्यात उत्सर्पिणियों और अवसर्पिणियों में उनका अपहण हो । तात्पर्य यह है कि असंख्यात उत्सर्पिणियों और अवसर्पिणियों के जितने समय होते हैं, उतने ही नारकों के बद्ध वैक्रिय शरीर होते हैं । क्षेत्र की अपेक्षा से वे असंख्यात श्रेणी प्रमाण हैं और श्रेणी प्रतर का असंख्यातवा भाग समझना चाहिए। अभिप्राय यह है कि असं
શ્રી ભગવાન-હે ગૌતમ ! નારકેના વિયિ શરીર બે પ્રકારના કહેલાં છે–અદ્ધ અને મુક્ત, તેઓમાં બદ્ધ વૈકિય શરીર અસંખ્યાત છે, કેમકે નારક જીવ અસંખ્યાત છે અને પ્રત્યેક નરિકના એક બદ્ધ વિક્રિય શરીર હોય છે, તેથી જ તેમના શરીરની સંખ્યા પણ અસંખ્યાત જ છે. એ અસંખ્યાત સંખ્યાની કાળની અપેક્ષાએ પ્રરૂપણ કરે છે.
ઉત્સર્પિણી અને અવસર્પિણી કાળના એક એક સમયમાં જે એક એક શરીરનું અપ હરણ કરાય તે અસખ્યાત ઉત્સપિયો અને અવસપિણિમા તેમના અપહરણ થાય, તાત્પર્ય એ છે કે અસંખ્યાત ઉત્સપિણિ અને અવસર્પિણિના જેટલો સમય હોય છે, તેટલા જ નારકેના બદ્ધ અને વૈક્રિય શરીર હોય છે, ક્ષેત્રની અપેક્ષાએ તેઓ અસંખ્યાત શ્રેણી પ્રમાણે છે, અને શ્રેણી પ્રતરને અસંખ્યાતમે ભાગ સમજવો જોઈએ. અભિપ્રાય એ છે