________________
प्रमेमवोधिनी टीकः पद २२ सू० ५ पृथिवीकायिकादीनामौदारिकशरोर निरूपणम् GET सानामपि संख्येयभागमात्राणां लव्धिरस्ति 'इति, तस्मात् पल्यो मासंख्येयभागसमयप्रमाणानामेव वैक्रियवर्तिनां वायुकायिकानां पृच्छा समयेऽवाप्तिर्भवति नाधिकानामितिभावः, 'मुलगा जहा पुढविकाइयाणं मुकानि तावद् वायुकायिकानां वैक्रियशरीराणि यथा पृथिवीकायिकानां मुक्तानि वैक्रियशरीराणि अनन्तानि प्रतिपादितानि तथैवानन्तानि प्रतिपादनीयानि 'आहारयतेयारुम्मा जहा पुढवीकाइयाणं' वायुकाधिकानाम् आहार कतै जसकार्मणानि शरीराणि यथा पृथिवीकायिकानां भणितानि तथैव भणिदव्यानि तथा च वायुकायिकानामाहारकशरीराणि वद्धमुक्तभेदेन द्विविधानि तत्र वद्धानि न भवन्ति, तल्ल -
भावात्, अपितु मुक्तान्येव सवन्ति, तानि चानन्दानि भवन्ति प्रागुक्तयुक्तेः, तैजसशरीराणि कार्मणशरीराणि च वद्धान्यपि मुक्तान्यपि च भवन्ति, तत्रापि वद्धानि असंख्येयानि सन्ति, मुक्तानि तु अनन्तानि भवन्ति । 'वण फइकाइयाणं जहा पुढविकाइयाणं' वनस्पतिकाकानाम् औदारिकादिशरीराणि यथा पृथिवीकायिकानां प्रतिपादितानि तथैव प्रतिपादनीयानि, किन्तु 'णवरं तेया कम्मगा जहा ओडिया तेया कम्मगा' नवरम् - पृथिवीहोती है । इस कारण पृच्छा के समय पत्योपन के असंख्येय भाग वायुकायिक ही वै शरीर वाले पाये जाते हैं, इससे अधिक नहीं । वायुकायिकों के मुक्त वैशरीर, आगे कहे गए पृथ्वीकायिकों के मुक्तवैकिगशरीर के समान अनन्त कहने चाहिए | वायुकायिकों के आहारक, तेजस और कार्मण शरीर पृथ्वी सायिकों के समान ही हैं, अर्थात् वायुकायिकों के यह आहारक शरीर नहीं होते, क्योंकि उनमें आहारक लब्धि का अभाव होता है । केवल युक्त आहा रक शरीर ही होते हैं और वे पूर्वकथित युक्ति के अनुसार अनन्त हैं । तैजस और कार्मण शरीर उनके बाद भी होते हैं, मुक्त भी होते हैं । बद्ध असंख्यात और मुक्त अनन्त हैं ।
वनस्पतिकायिकों के औदारिक तैजस आदि शरीर पृथ्वीकायिकों के समान कहने चाहिए, परन्तु पृथ्वीकाधियों से विशेषता यह है कि वनरपतिकायिकों के तैजस और कार्मण शरीरों की प्ररूपणा समुच्चय तैजस और कार्मण शरीरों
અસભ્યેય ભાગ માત્ર વાયુકાયિક જ વૈકિશરીરે વાળા મળી આવે છે, તેમનાથી અધિક નહી’ વાયુકાના મુક્ત વૈક્રિયશરીર, પહેલાં કહેવામાં આવેલ પૃથ્વીકાયિકાના મુક્ત વૈકિય શરીરના સમાન અનન્ત કહેવી જોઇએ. વાયુકાયિકાના ગાહાર', તેજસ અને કાણુ શરીર પૃથ્વીકાયિકાના સમાન જ છે, અર્થાત્ વાયુકાયિકાના ખદ્ધ આહારક શરીર નથી ાતાં, કેમકે તેઓને આહારક લબ્ધિના અભાવ હોય છે. કેવળ મુક્ત આહારકશરીર જ હાય છે અને તે પૂ`કથિતયુક્તિ અનુસાર અનન્ત છે. તેજસ અને કાર્માંણુ શરીર તેમના શ્રૃદ્ધ પણ હોય છે, મુક્ત પણ હેાય છે. ખદ્ધ અસ ખ્યાત, મુક્ત અનન્ત છે
વનસ્પતિકાયિકના ઔદ્યારિક આદિ શરીર પૃથ્વીકાયિžાના સમાન કહેવાં જોઈએ. પરન્તુ પૃથ્વીકાચિકાથી વિશેષતા એ છે કે વનસ્પતિકાયિકાના તેજસ અને કાણુ શરીરાની