________________
प्रमैयबोधिनी टीका पड़ १२ सु० ६ प्रतरपूरणवकव्यनिरूपणम्
४८५
प्रतिपत्तव्यः, इति विशेषः, तथा सति अङ्गुलमात्रक्षेत्र प्रदेशराशेः प्रथमवर्गमूलस्यासंख्येयत मे भागे यावन्त आकाशप्रदेशा भवन्ति तावत्प्रदेशात्मिकया सूच्या याः श्रेणयः स्पृष्टाः सन्ति तासु श्रेणिसु यावन्त आकाशप्रदेशाः सन्ति तावत्प्रमाणानि तिर्यक् पञ्चेन्द्रियाणां बद्धानि वैक्रियशरीराणि भवन्ति, तथा चोक्तम् -'
'अंगुलसूला संखेज्जभागप्पमिया उ होंति सेढीओ । उत्तरवेव्वियाणं तिरियाण सन्निपज्जाणं' ॥१॥ छाया-अङ्गुलसूला संख्येयभाग प्रमितास्तु भवन्ति श्रेणयः । उत्तरवै क्रियाणां तिरवां संज्ञिपर्याप्तानाम् ॥ १॥ इति, किन्तु मुकानि तावद् वैक्रियशरीराणि तिर्यग्योनिकानां तथैव - औधिकतिर्यग्योनिकमुक्तवैक्रियशर रयदेवाय सेयानि एवं पञ्चन्द्रियतिर्यग्योनिकानां तैजसकार्मणानि बद्धानि शरीराणि वद्धौदारिस्वदेवावसेयानि, मुक्तानि तु समुच्चयमुक्तवदेव बोध्यानि, गौतमः पृच्छति - 'मणुस्साणं भंते ! केवइया ओरालियसरीरगा पण्णत्ता ?" हे भदन्त ! मनुष्याणां ख्यातवां भाग सरझना चाहिए। इस प्रकार एक अंगुल मात्र क्षेत्र के प्रदेशों की राशि के प्रथम वर्गमूल के असंख्यातवें भाग में जितने आकाश प्रदेश होते हैं, उतने प्रदेश रूप सूची की श्रेणियां स्पृष्ट हैं, उन श्रेणियों में जितने आकाश प्रदेश होते हैं, उतने ही तिर्यच पंचेन्द्रियों के बद्ध वैक्रिय शरीर होते हैं । कहा भी है - 'संज्ञी पर्याप्त तिर्यच जीवों के उत्तर वैक्रिय शरीरों की श्रेणियां अंगुल के वर्गमूल के असंख्यातवें भाग परिमित होती हैं ।'
किन्तु तिर्यंचों के युक्त वैक्रिय शरीर उसी प्रकार समझने चाहिए जैसे समुच्चय तिर्यंच योनिकों के मुक्त वैक्रिय शरीर कहे हैं। पंचेन्द्रिय तिर्यंचों के बद्ध तैजस और कार्मण शरीर बद्र औदारिक शरीरों के सदृश ही समझना चाहिए और मुक्त समुच्चय मुक्त शरीरों के समान ।
गौतम - हे भगवन् ! मनुष्यों के औदारिक शरीर कितने कहे हैं ?
અસ ખ્યાતમે ભાગ સમજવે જોઇએ. એ પ્રકારે એક આશુલ માત્ર ક્ષેત્રથી પ્રદેશની રાશિના પ્રથમ વ મૂળના અસ ખ્યાતમા ભાગમાં જેટલા આકાશ પ્રદેશે હાય છે તેટલા પ્રદેશ રૂપ સૂચીની શ્રેણિયા સ્પષ્ટ છે, તે શ્રેણિયામાં જેટલા આકાશ પ્રદેશ થાય છે તેટલાં જ તિય ચ પચન્દ્રિયાના અદ્ધ વૈક્રિય શરીર થાય છે. કહ્યું પણ છે–સની તિય ચ જીવેાના ઉત્તર વૈક્રિયશરીરની શ્રેણિયા અંશુલના વમૂળના અસખ્યાતમા ભાગ પરિમિત થાય છે.
પરન્તુ તિય ચેાના મુક્ત વૈકિય શરીર એજ પ્રકારે સમજવાં નેઈ એ જેવાં સમુચ્ચય તિય ચેાનિકાના મુક્ત વૈક્રિયશરીર કહ્યાં છે. પચેન્દ્રિય તિચાના ખદ્ધ તેજસ અને કાણુ શરીર ખુદ્ધ ઔદારિક શરીરના જેવાં જ સમજવા જોઈએ. અને મુક્ત સમુચ્ચય મુક્ત શરીરાના સમાન છે.