________________
प्रमेमबोधिनी टीकः पद १२ सू० ६ प्रतरपूरणवक्तव्यनिरूपणम्
४९६ पञ्चाशत्सहस्राधिक पञ्चनवति लझोत्तर सप्तति कोटयधिक त्रिसप्तत्यर्बुदोत्तर चत्वारिंशत्खवाधिक चतुःसप्तति नीलाधिकपट् चत्वारिंशन्महानीलोत्तरचतुरशीतिशङ्खाधिकैकमहाशङ्खाः१८४४६७४४०७३७०९५५१६१६ एप पप्ठो वर्गः सम्पद्यते, तथा चोक्तम्
'लक्ख कोडा कोडी चउरासीइ भवे सहस्साई।। चत्तारि व सत्तहा होति सया फोडी कोडीणं ॥१॥ चउपालं लक्खाई कोडीणं सत्तवेव य सहस्सा। तिण्णिसया सत्तयरी कोडीणं होती नायव्या ॥२॥ पंचाणउई लक्खा एगावन्नं भवे सहस्साई ।
छ सोलसुत्तरसया एसो छहो हवइ वग्गो' ॥३॥ इति, छाया-लक्ष कोटी कोटी, उतुरशीति भवेत् सहस्त्राणि ।
चत्वारि च सप्तपप्टि भवन्ति शतानि कोटी कोटीनाम ॥१॥ चतुश्चत्वारिंशल्लक्षाणि कोटीनां सप्त चैव च सहस्राणि । । त्रीणि शतानि सप्ततिः कोटीनां भवन्ति ज्ञातव्या ॥२॥
पञ्चनवति ले माणि एक पञ्चाशद् भवेत् सहस्राणि ।
पटपोडशोत्तरशतानि एष पष्ठो भवति वर्गः ॥३॥ इति, तथा चोपरितनः पप्ठो वर्ग: प्रागुक्तेन पञ्चमवर्गेण गुणितः सन् यावान् राशि भवति तावत्प्रमाणा जघन्यपदे मनुष्या भवन्ति, ते च मनुष्याः प्रागुक्तैकोनत्रिंशदङ्कस्थानोपलक्षिता अवसेयाः, पूर्वप्रदर्शितानि च एकोनत्रिसदङ्कस्थानानि कोटीकोट्यादि द्वाराऽभिधातं न कश्चित् शक्चन्ते, अतोऽन्तवयङ्कस्थानादारभ्य विलोमक्रमेणाङ्क संग्राहकगाथाद्वयं प्राचीनाचार्योक्तं यथा
'छत्तण्णि तिणि सुणं' पंचेव य नव य तिण्णि चत्तारि ।
पंचे व दिणि नव पंच सत्ततिण्णेव तिचउ छट्टो ॥१॥ -जो राशि उत्पन्न होती है, जघन्य पद में उतने ही मनुप्य हैं। ये मनुष्य पूर्व लिखित उन्तीम अंक प्रमाण हैं। वे उन्तील अंक कोडा कोडी आदि के द्वारा कहें नहीं जा सकते, अतः 'अ कानां वामतो गति:' अर्थात अकों की गणना उलटे क्रम से होती है, इस न्याय के अनुसार अन्तर्वती अकस्थान से लेकर उलटे क्रम से अकों का संग्रह करने वाली दो गाथाएं, जो प्रचीन आचार्यों ने निबद्ध की है, यहां दी जाती हैं-छह, तीन, तीन, शून्य, पांच, नौ, तीन, चार, જ મનુષ્ય છે. આ મનુષ્ય પૂર્વલિખિત ૨૯ અક પ્રમાણ છે. તે એગણત્રીસ અંક કેડા isी माहिना द्वारा ही नथी शत, थी 'अंकाना वामतो गति.' अर्थात् में होनी ગણુના અવળી રીતે થાય છે એ ન્યાયના અનુસાર-અન્તર્વતી અંક સ્થાનથી લઈને ઉલટા ક્રમે અંકે ને સંગ્રહ કરનારી બે ગાથાઓ, જે પ્રાચીન આચાર્યે નિબદ્ધ કરી છે.