________________
प्रमैयबोधिनी टीका पव् १२ सू० ६ प्रतरपूरणवक्तव्यनिरूपणम्
५०३
असंख्येयानि भवन्ति तत्र कालापेक्षया ज्योतिष्कवदेव प्ररूपणीयानि, क्षेत्रापेक्षया असं`ख्येयाः श्रेणयः, असंख्येयान श्रेणिषु यावन्तः आकाशप्रदेशा भवन्ति तावामाणानि, तासाञ्च श्रेणीनां परिमाणं प्रतरस्यासंख्येयो भागः, प्रतरासंख्येयभागपरिच्छिन्ना वोध्याः, किन्तु नैरथिकाद्यपेक्षया प्रवरासंख्येयभागस्य परिमाणविशेषं प्रतिपादयितुमाह- 'णवरं तासि णंीणं विभव अंगुलवतीयवयवमूलपड़प्पन्नं' नवरम्-नैरचिकाद्यपेक्षया विशेषस्तु तासां वीनां विष्कम्भचः- विस्तारसूचिः अङ्गुल द्वितीयवर्गमूलं तृतीय वर्गमूल प्रत्युत्पन्नम् - पूर्वोक्तः तृतीयं यद् वर्गमूलम् तेन प्रत्युत्पन्नम् - गुणितं बोध्यम् । 'अवणं अंगुलतइयवगाम्रघणप्पमाणमेत्ताओ सेडीओ, सेसं तचेव' अथवा खलु अङ्गगुलतीयवर्गमूल घनप्रमाणमात्राः गयो बोध्याः, शेपं तच्चैव पूर्वोक्तवदेव बोध्यम्, तथा चाङ्गुलमात्रक्षेत्रप्रदेशराशेरसत्कल्पनाकलितस्य पट्पञ्चाशदधिकशतद्वयप्रमाणस्य यद् द्वितीयं वर्गमूलं चतुष्क रूपमसत्कल्पितं तत्तृतीयेन वर्गलेन असत्कल्पितेन द्विकरूपेण गुणितं सत् यावान् प्रदेशअसंख्यात हैं। वैमानिक देवों की ज्योतिष्क देवों के समान प्ररूपणा करना चाहिए | क्षेत्र की अपेक्षा से असंख्यात श्रेणि प्रमाण हैं, अर्थात् असंख्यात श्रेणियों में जितने आकाश प्रदेश होते हैं, उतने ही शरीर हैं । उन श्रेणियों का परिमाण प्रतर का असंख्यातवां भाग है । किन्तु नारक आदि की अपेक्षा प्रतर के असंख्यातवें भाग के परिमाण में कुछ भिन्नता है, जिसे कहते हैंउन श्रेणियो की किंची तृतीय वर्गमूल से गुणित द्वितीय वर्गमूल प्रमाण है, कैसे प्रथम वर्भ २x२=४ है, तीसरा वर्गमूल १६×१६ = २५६ है । इनका गुणाकार करने पर ४x२५६ = १०२४ की संख्या आती है । अथवा अंगुल के तृतीय वर्गमूल के वन के बराबर क्रेणियाँ हैं। शेष सब पूर्वोक्त के सम्मान ही सपना चाहिए | अंगुल मात्र क्षेत्र के प्रदेशों की राशि असत्कल्पना से दोसी छप्पन (२५३) मान लें तो उसके द्वितीय वर्गमूल को अर्थात चार
અર્થાત્ વૈમાનિકાના ઔકિ શરીર નારકાના સમાન સમજવા જોઇએ. ખદ્ધ વૈક્રિય શરીર અસઞાત છે. વૈમાનિક દેવેની ચેતિષ્ક દેવેના સમાન પ્રરૂપણા કરવી જોઈ એ. ક્ષેત્રની અપેક્ષા કે અન્ન ખ્યાત શ્રેણુ પ્રમાણુ છે, અર્થાત્ અસંખ્યાત શ્રેણચામા જેટલા આકાશ પ્રદેશ હાય છે, તેટલાં જ શરીર છે. તે શ્રેણિયેનુ' પરિમાણુ પ્રતરના અસખ્યાતમા ભાગ જેટલુ છે. પરન્તુ નારક આદિની અપેક્ષાએ પ્રતરના અસંખ્યાતમા ભાગના પરિમાણમા કાંઇક ભિન્નતા છે જેને કહે છે-તેશ્રેણિયેની નિષ્કલ સૂચી તૃતીય વ મૂળથી શુદ્યુિત દ્વિતીય વ મૂળ પ્રમાણ છે, જેમ પ્રથમ વર્ગમૂળ પ્રમાણુ ર×ર=અે ત્રીજી' વગ भूण १६×१६=२५६ छे. तेन शुशुभिर अश्वाथी ४x२५६=१०२४नी संख्या आवे छे. અથવા અંગુલના તૃતીય વગ મૂળના ઘનના ખરાખર શ્રેણિયા છે. શેષ પૂર્વોક્તની સમાનજ સમજવુ' જોઇએ, એ પ્રકારે અશુલ માત્ર ક્ષેત્રના પ્રદેશેાની રાશિ અસત્ ૫નાથી