________________
प्रमेयबोधिनी टीका पद १२ सू० ५ पृथिवीकायिकादीनागौदारिकशरीरनिरूपणम् ४६९ वद्धानि, आहारकाण्यपि मुक्तान्येव नो बद्धानि, तैजसानि कार्मणानि च बद्धान्यपि भवन्ति मुक्तान्यपि च भवन्ति, इतिमावः । गौतमः पृच्छति-'वाउकाइयाणं भंते ! केवइया ओरालियसरीरा पण्णता?' हे भदन्त ! वायुकायिकानां कियन्ति तावद् औदारिकशरीराणि प्रज्ञप्तानि ? भगवानाह-गोयमा !' हे गौतम ! 'दुविहा पणत्ता' वायुकायिकानाम् औदारिकाणि शरीराणि द्विविधानि प्रज्ञतानि, 'तं जहा-बद्धेल्लगा य मुक्केल्लगा य य तद्यथाबद्धानि च मुक्तानि च तत्र 'दुविहा वि जहा पुढविकाइयाणं ओरालिया' द्विविधान्यपिबद्धानि मुक्तानि च वायुकायिकानामौदारिकशरीराणि यथा पृथिवीकायिकानामौदारिकाणि उक्तानि तथैव वक्तव्यानि, तथा च वायुकायिकानामपि बद्धानि औदारिकशरीराणि असंख्येयानि भवन्ति, मुक्तानि तु अनन्तानि भवन्ति प्रागुक्त पृथिवीकायिकौदारिकवत, गौतमः पृच्छति-वेउधियाणं पुच्छा' वैक्रियाणं शरीराणां पृच्छा, तथा च वायुझायिकानां कियन्ति वैक्रियशरीराणि अवन्तीति प्रश्न:, भगवानाह-'गोयमा !' हे गौतम ! 'दुविहा • पणत्ता' वायुकायिकानां वैक्रियशरीराणि द्विविधानि प्रज्ञप्तानि, 'त जहा-बद्धेल्लगा य, मुक्केल्लगा य तद्यथा-बद्धानि च मुक्तानि च, 'तत्थ णं जे ते वद्धेल्लगा ते णं असंखेज्जा' तत्र खलु-वैक्रियबद्धमुक्तानां मध्ये यानि तावद् वद्धानि क्रियाणि वायुझायिकानां भवन्ति, तानि खलु असंख्येवानि भवन्ति, तदसंख्येयत्वं कालतः प्ररूपयति- समए समए अवहीरऔर मुक्त भी होते हैं। ' गौतम-है भगवन् ! वायुकाधिकों के औदारिक शरीर कितने' कहे हैं ?
भगवान्-हे गौतम ! दो प्रकार के कहे हैं-बद्ध और मुक्त। दोनों का कवन पृथ्वीकायिकों के औदारिक शरीरों के समान ही समझ लेना चाहिए । इस प्रकार वायुकायिकों के भी बद्ध औदारिक शरीर असंख्यात होते हैं और मुक्त औदारिक शरीर अनन्त होते हैं। गौतम-हे भगवन् ! वायुकायिकों के वैकिय गरीर कितने होते हैं ?
भगवान्-हे गौतम ! वायुकायिकों के वैक्रिय शरीर दो प्रकार के हैं, यथावद्ध और युक्त । वाद्ध वैक्रिय शरीर असंख्यात होते हैं। उस असंख्यात संख्या का काल से स्पष्टीकरण करते हैं-अगर एक-एक समय में एक-एक शरीर अप.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! વાયુકાયિકના દારિક શરીર કેટલો છે?
શ્રી ભગવાન-હે ગીતમ ! વાયુકાચિકેના ઔદારિક શરીર બે પ્રકારના કહ્યાં છે. બદ્ધ અને મુક્ત, બન્ને પ્રકારના કથન પૃથ્વીકાચિકેના ઔદારિક શરીરેના સમાન સમજી લેવાં જોઈએ. એ પ્રકારે વાયુકાયિકના પણ બદ્ધ ઔદારિક શરીર અસંખ્યાત હોય છે, મુક્ત ઔદારક શરીર અનન્ત હોય છે.
શ્રી ગૌતમસ્વામી–હે ભગવ! વાયુકાયિકોના વક્રિય શરીર કેટલાં હોય છે?
श्री मावान्-3 गौतम ! वायु481 यि शरी२ मा ४२॥ छ-भ:અને મુક્ત બદ્ધ ક્રિય શરીર અસંખ્યાત હોય છે. તે અસંખ્યાત સંખ્યાનું કાળથી સ્પષ્ટી