________________
प्रमेययोधिनी टीका पद १२ सू० ३ नारकादिसम्वध्यौदारिकशरीरनिरूपणम्
टीका-पूर्वम्-सामान्येनौदारिकादि पश्चापि शरीराणि समुच्चयल्पाणि मरूपितानि अय नैरयिकादीनागीदारिकादि शरीराणि प्ररूपयितुमाह-'नेरइयाणं भंते ! केवइया ओरा. · लियसरीरा पण्णता ?' गौतमः पृच्छति-हे भदन्त ! नैरयिकाणां कियन्ति-कियत्प्रकारकाणि
औदारिकशरीराणि प्रज्ञतानि-प्ररूपितानि सन्ति ? भगवानाह- 'गोयमा !' हे गौतम ! 'दुविहा पण्णत्ता' नैरयिकाणानौदारिफ शरीराणि द्विविधानि द्वि प्रकाराणि प्रज्ञप्तानि, 'तं जहा-बद्धलगा य, खुल्लगा य तद्यथा-बद्धानि च मुक्तानि च 'तत्व णं भते जे ते वद्धेल्लगा ते णं णत्थि' तर खलु-तदुभयेपा मध्ये यानि तायद् बद्धानि औदारिकशरीराणि उक्तानि, तानि खलु नैरयिकाणां सन्ति भवप्रत्ययतस्तेपामौदारिकशरीरासंभवात्, 'तत्थ णं जे ते मुक्केरलगा ते णं अणंता' तत्र खलु-तद्भयेषां मध्ये यानि तावद मुक्तानि औदारिकशरीराणि, तानि खलु नैरविवाणामनन्तानि भवन्ति, तानि अतिदिशनाह-'जहा ओरालियमुक्केल्लगा तहा भाणियव्वा' यथा औदारिकमुक्तानि समुच्चयशरीराणि भणितानि तथा ___टीक्षार्थ-इलसे पूर्व सामान्य हा ले औदारिक आदि पांचो शरीरों का समुच्चय रूप में प्ररूपण किया गया है। अब नारक आदि के औदारिक आदि शरीरों की प्ररूपणा की जाती है
गौतम-हे भगवन् ! नारक जीवों के औदारिक शरीर कितने कहे गए हैं।
भगवान-हे गौतम ! नारकों के औदारिक शरीर दो प्रकार के कहे गए हैं। वे इस प्रकार हैं-बद्ध और मुक्त । इन दोनो में जो बद्ध औदारिक शरीर हैं, वे नारकों के नहीं होते, क्योंकि भव के स्वभाव से ही उनमें औदारिक शरीर का अभाव होता है। हां, मुक्त औदारिक शरीर उनके अनन्त होते हैं। जैसे समुच्चय मुक्त औदारिक शरीरों का कथन पहले किया गया है, उसी प्रकार नारको के मुक्त औदारिक शरीरों का भी कथन समझ लेना चाहिए। __ गौतम-हे भगवन् ! नारकों के वैक्रिय शरीर कितने कहे गए हैं ? ।
ટીકાર્થ–આનાથી પહેલાં સામાન્ય રૂપથી ઔદારિક આદિ શરીરની સમુચ્ચય રૂપમાં પ્રરૂપણ કરાએલી છે. હવે નારક આદિના દારિક આદિ શરીરની પ્રરૂપણ કરાય છે - શ્રી ગૌતમસ્વામી–હે ભગવન્! નારક જીવોના દારિક શરીર કેટલાં કહ્યા છે,
શ્રી ભગવાન !–હે ગૌતમ! નારકના દારિક શરીર બે પ્રકારના કહેલા છે. તે આ પ્રકારે છે-બદ્ધ અને મુક્ત એ બન્નેમાં જે બદ્ધ દારિક શરીર છે, એ નારક છના નથી હતાં, કેમકે ભવના સ્વભાવથી જ તેઓમાં દારિક શરીરને અભાવ હોય છે, હા ! મુક્ત ઔદારિક શરીર તેમના અનન્ત હોય છે. જેમ સમુચ્ચય મુક્ત ઔદરિક શરીરનું • કથન પહેલું કહેવાયેલું છે, એજ પ્રકારે નારકના મુક્ત ઔદારિક શરીરનું પણ કથન
સમજી લેવું જોઈએ. - श्री गीतमस्वामी-3 भगवन् ! नाना वैठिय शरी२ ४८ii छ १ .
म० ५७