________________
प्रम यवोधिनी टीका पद १२ सू० ४ असुरकुमारादिनामौदारिकशरीरनिरूपणम् ४५७ एतेपाञ्चैव औदारिकाणि तयैव विविधानि भणितव्यानि, तैजसकामणशरीराणि द्विविधान्यपि यथा एतेपाश्चैव वैक्रियाणि एवं यादद-स्तनितकुमाराः ॥सू० ४॥
टीका-अथासुरकुमारादीनामौदरिका दिशरीराणि प्ररूपयितुमाह-'अगुरकुमाराणं भंते ! केवइया ओरालियसरीरा पण्णता ?' गौतमः पृच्छति-हे भदन्त ! असुरकुमाराणां कियन्ति औदारिकशरीराणि प्रज्ञप्तानि ? भगवानाइ-गोयला !' हे गौतम ! 'जहा नेरइयाणं ओरालियसरीरा भणिया तहेव एएसिं भाणियव्या' यथा नैरयिकाणामौदारिकशरीराणि मुक्तानि भणितानि तथैव एतेपामपि असुरकुयाराणामौदारिकशरीराणि मुक्ता-येव भणितव्यानि न तु वद्धानि, तेषामपि बद्धलब्ध्यसंभवात् वद्धौदारिकशरीराभावः, गौतमः पृच्छति-'असुरकुमाराणं भंते ! केवइया वेउब्वियसरीरा एण्णता ?' हे भदन्त ! अनुरकुमाराणां कियन्ति वैक्रियजैसे इन्हीं के औदारिक शरीर (तहेव दुविहा भाणियब्धा) उसी प्रकार दो .तरह के कहने चाहिए (तेयाकम्मगलरीरा दुविहा चि जहा एतेसिं चेव विउचिया) तैजस कार्मणशरीर दोनों जैसे इन्हीं के वैक्रिय शरीर (एवं जाव थणियकुमारा) इसी प्रकार यावत् स्तनित कुमार । ___टीकार्थ-अब असुरकुमार आदि के औदारिक आदि शरीरों की प्ररूपणा __ करने के लिए कहते हैं
. गौतम-हे भगवन् ! असुरकुमारों के औदारिक शरीर कितने कहे हैं ? . भगवान्-हे गौतम ! जैसे नारकों के औदारिक शरीरों का कथन किया गया है, उसी प्रकार असुरकुमारों के औदारिक शरीर का कथन भी समझ लेना चाहिए । अर्थात् 'असुरकुमारों के औदारिक शरीर खुक्त ही होते हैं, बद्ध औदारिक शरीर नहीं होते। क्योंकि असुरकुमारों को भी अबस्वभाव के कारण औदारिक शरीर नहीं होता है।
(आहारगसरीरा) मा.२४ शरीर (जहा एतेसिं चेव ओरालिया) २१ तमना गौहा (२४ शरीर (तहेव दुविहा भाणियव्वा) मे०४ ४ारे में प्रा२ना व नव्य (तेयाकम्मगसरीरा दुविहा वि एएसिं चेव विउब्बिया) तेस आम शरी२ मन्ने वा तमानी वय शरीर (एवं जाव थणियकुमारा) ४ ४ारे यावत् स्तनितमा२
ટકાથ–હવે અસુરકુમારે આદિના પદારિક આદિ શરીરની પ્રરૂપણ કરવાને માટે કહે છે - શ્રી ગૌતમસ્વામી–હે ભગવન ! અસુરકુમારોના ઔદારિક શરીર કેટલાં કહ્યાં છે ?
શ્રી ભગવાન-ગૌતમ! જેવા નારકેના ઔદારિક શરીરનું કથન કરાયેલું છે તે જ પ્રકારે અસુરકુમારના દારિક શરીરનું કથન પણ સમજી લેવું જોઈએ, અર્થાત અસુરકુમારના ઔદારિક શરીર મુક્ત હોય છે, બદ્ધ ઔદારિક શરીર નથી દેતાં, કેમકે અસુરકુમારોના પણ ભવસ્વભાવને કારણે ઔદારિક શરીર નથી હોતાં.
प्र० ५८