________________
४५४
प्रेनोपनासूत्र श्रेणिपु यावन्तः आकाशप्रदेशाः सन्ति तावत्प्रमाणानि नैरयिकाणां बद्धानि चैक्रियशरीराणि भवन्तीति भावः, 'तत्थ णं जे ते मुक्केल्लगा ते णं जहा ओरालियस्स मुक्केल्लगा तहा माणियवा' तत्र खल-बद्धमुक्त क्रियनैरयिकशरीराणां मध्ये, यानि तावद् मुक्तानि नैरयिकचैक्रियशरीराणि सन्ति तानि खलु औदारिकस्य मुक्तानि वैक्रियशरीराणि भणितानि तथैव भणितव्यानि-वक्तव्यानि, गौतमः पृच्छति-'नेरइयाणं भंते ! केवइया आहारगसरीरा एण्णत्ता ?' हे भदन्त ! नैरयिकाणां कियन्ति आहारकशरीराणि प्रज्ञप्तानि ? भगवानाह'गोयमा!' हे गौतम ! 'दुबिहा पण्णत्ता' नैरयिकाणाम् आहारकशरीराणि द्विविधानि प्रज्ञसानि, 'तं जहा-बद्धेल्लगा य मुक्केल्लगा य' तद्यथा बद्धानि च मुक्तानि च, 'एवं जहा ओरालिए वद्धेल्लगा मुक्केल्लया य भणिया तहेव आहारगा वि भाणियव्या' एवम्-पूर्वोक्तरीत्या यथा नैरयिकाणाम् औदारिकाणि बद्धानि मुक्तानि च शरीराणि भणितानि तथैव नैरयिकाणाम् आहारकाण्यपि वद्धानि मुक्तानि च शरीराणि भगितव्यानि-वक्तव्यानि, तथा च-नैरयिकाणामाहारकाणि रद्धानि न सन्ति तेपां बद्धाहारकशरीरलब्ध्यभावात्, सूची जितनी श्रेणियों को स्पर्श करती है, उतनी श्रेणियों में जितने आकाश प्रदेश हों, उतने ही नारकों के नद्ध वैक्रिय शरीर होते हैं। नारक जीवों के जो मुक्त वैक्रिय शरीर हैं, उनकी वक्तव्यता नारकों के मुक्त औदारिक शरीरों के समान समझनी चाहिए।
गौतम-भगवन ! नारक जीवों के आहारक शरीर कितने कहे गए हैं ?
भगवान्-हे गौतम ! नारकों के आहारक शरीर दो प्रकार के कहे गए हैं, वे इस प्रकार हैं- बद्ध और मुक्त । जैसे नारकों के बद्ध और मुक्त औदारिक शरीरों के विषय में प्ररूपण किया गया है, वैसा ही उनके आहारक शरीरों के संबंध में भी समझ लेना चाहिए । अर्थात् बद्ध आहारक शरीर नारकों के नहीं होते, क्योंकि वे आहारक लब्धि रहित होते हैं। यह तो चतुर्दश पूर्वधारक मुनि को ही होता है, नारकों को नहीं । શ્રેણિને સ્પર્શ કરે છે. તેલી શ્રેણિમાં જેટલે આકાશ પ્રદેશ હોય તેટલા જ નારકમાં બદ્ધ વૈકિય શરીર હોય છે. નારક છના જે વૈકિય શરીર છે, તેમની વતવ્યતા નારકે ના મુક્ત ઔદારિક શરીરના સમાન સમજવી જોઈએ.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! નારક એના શરીર કેટલાં કહેલાં છે?
શ્રી ભગવાન્ – હે ગૌતમ ! નારકેના આહારક શરીર બે પ્રકારના કહેલાં છે, તે આ પ્રકારે છે–બદ્ધ અને મુક્ત. જેવી નારકેના બદ્ધ અને મુડત દારિક શરીરના વિષયમાં પ્રરૂપણ કરેલા છે, તેવી જ પ્રરૂપણ તેમના આહારક શરીરના સમ્બન્ધમાં પણ સમજી લેવું જોઈએ. અર્થાત્ બદ્ધ આહારક શરીર નારકના નથી હોતાં. કેમકે તેઓ આહારક લબ્ધિથી રહિત હે છે. તે ચતુર્દશ પૂર્વ ધારક મુનિને જ હોય છે. નારકેને નહિ,