________________
प्रमैथयोधिनी टीका पद १२ सू० २ औदारिकादिशरीरविशेषनिरूपणम् ४१ सरीरया पण्णता ?' हे भदन्त ! कियन्ति-कियत्संख्याकानि खल्लु आहारकशरीराणि प्रज्ञसानि सन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहा पण्णत्ता' द्विविधानी आहारकेशरीराणि प्रज्ञप्तानि 'तं जहा-बद्धेल्लया ग, झुक्केल्लया य' तद्यथा-वद्धानि च मुक्तानि च, 'तत्थ णं जे ते वडेल्लगा ते णं सिय अस्थि सिय नत्यि' तत्र खलु तदुभयेषां मध्ये यानि तावेद बद्धानि आहारकशरीराणि तानि खलु स्यात्-कदाचित् सन्ति, स्यात्-कदाचित् ने सन्ति, तपादि-आहारकशरीरस्यान्तरं जघन्येन एकः समयः, उत्कृष्टेन पण्मासा भवन्ति, तथा चोकम् -'आहारगाइ लोए छस्मासे जाव न होति वि कयाइ ।
उकोसेणं निचमा एक्कं समयं जहणणं' ॥१॥ इति, आहारकाणि लोके पण्मासान् यावन्न भवन्त्यपि कदाचित् ।
उत्कृष्टतो नियमादेकः समयो जघन्येन ॥१॥ इति, तत्रापि-'जइ अत्धि जहण्णेणं एको वा, दो वा, तिणि वा, उक्कोसेणं सहस्सपुहत्त' यदापि कदाचित् सन्ति-पद्धानि आहारकशरीराणि भवन्ति तदापि जयन्येन एकं वा, द्वे वा, त्रीणि वा, भवन्ति, उत्कृष्टेन सहस्रपृथक्त्वस्-नाना सहत्ताणि भवन्तीतिभावः, .
‘अब आहारक शरीर के विषय में गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! आहारक शरीर कितने कहे गए हैं ?
भगवान्-हे गौतम ! आहारक शरीर दो प्रकार के कहे हैं-बद्ध और भुक्त। इनमें से वढू आहारक शरीर कदाचित् होते हैं, कदाचित् नहीं होते, क्योंकि आहारक शरीर का चिरह काल जघन्य एक समय और उत्कृष्ट छह मास का है । कहा भी है-इस लोक में आहारक शरीर कदाचितू नहीं भी होते हैं। यदि नहीं होते हैं तो जघन्य एक समय तक नहीं होते और उत्कृष्ट छह मास तक नहीं होते हैं ॥१॥ यदि आहारक शरीर होते हैं तो जघन्य एक, दो या तीन होते हैं, अधिक से अधिक हो तो महल पृथकत्व अर्थात् दो हजार से लेकर नौ हजार तक होते हैं।
હવે આહારક શરીરના વિષયમાં શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન! આહારક શરીર કેટલા પ્રકારના કહ્યા છે? | શ્રી ભગવાન ગૌતમ! આહારક શરીર બે પ્રકારના કહ્યા છે–બદ્ધ અને મુક્ત તેઓમાંથી બદ્ધ આહારક શરીર કદાચિત્ હોય છે કદાચિતું નથી હોતાં. કેમકે આહારક શરીરને વિરહ કાળ જઘન્ય એક સમય અને ઉત્કૃષ્ટ છ માસને છે. કહ્યું પણ છે આ લાકમાં આહારક શરીર કદાચિતું નથી પણ હતાં, જે નથી કહેતાં તે જઘન્ય એક સમય સુધી નથી હોતાં અને ઉત્કૃષ્ટ છ માસ સુધી નથી હોતાં ૧ યદિ આહારઠશરીર હોય છે તે જઘન્યથી એક છે અગર ત્રણ હોય છે. અધિકથી અધિક હોય તે સહસ પૃથકત્વ અર્થાત્ બે હજારથી લઈને ની હજાર સુધી હોય છે.
म ५६