________________
प्रमेयबोधिनी टीका पद ११ सू. १ भाषापदनिरूपणम्
२३७ केवलज्ञानेन जानामीत्याशयः, एवम्-'चिंतेमीति ओधारिणी भासा'-चिन्तयामि अहमपि अवधारणी भाषेति, तथा च त्वं चिन्तयसि यत् किल अवधारणी भाषेति तदहं केवलज्ञानेन वेद्मि अथ-'मण्णामीति' इत्यादीनां क्रियापदानां प्राकृतशैल्या छान्दसत्वाच्च युष्मदर्थेऽपि प्रयोगेण पूर्ववाक्याथै समर्थयमान आह-'अह मण्णामीति ओधारिणी भासा-' अथ-ऊर्ध्वम्अनन्तरमित्यर्थः त्वं निःसन्देहं मन्यस्त्र-यदुत अवधारणी खल भाषा भवतीति, 'अह चितेमीति ओधारिणी भासा'-अथ-अनन्तरम् त्वं चिन्तय निःसन्देहं विभावय-यत् किल अक धारणी भापा भवतीति तथा अहमपि केवलज्ञानेन चिन्तयामीति अत्यन्तमिदं समीचीनं निरवद्यञ्चेति भावः, 'तह मण्णामीति ओधारिणी भासा'-तथा पूर्ववदेव त्वम् अविकलं परिपूर्ण मन्यस्त्र यदत अवधारणी किल भाषा भवतीति, तथा च यथा त्वं पूर्व मननं कृतवान् तथैव अधुनाऽपि मत्संमतत्वात सर्व मन्यस्व, एवम् 'तह चिंतेमीति-ओधारिणी भासा'-तथा अविकलं परिपूर्ण त्वं चिन्तय यदुत अवधारणी भापा भवतीति, एवञ्च यथा त्वं पूर्व चिन्ति. तवान् तथैवेदानीमपि मत्संमतत्वात् सर्व विभावय न मनागपि शङ्कामकार्षीरिति भावः, हो कि भाषा अवधारणी है, यह भी मैं अपने केवलज्ञान से जानता हूं।
प्राकृतभाषा की शैली के कारण और आप प्रयोग होने से 'मण्णामि' इत्यादि० क्रियापद मध्यम पुरुष में, 'तुम' इस अर्थ में भी प्रयुक्त होते हैं, अतः पूर्व वाक्य के अर्थ का समर्थन करते हुए भगवान् कहते हैं-इसके पश्चातू भी तुम मानो कि भाषा अवधारणी है, तुम निस्सन्देह होकर चिन्तन करो कि भाषा अवधारिणी है। मैं भी केवलज्ञान के द्वारा ऐसा ही जानता हूं। यह जानना और सोचना अत्यन्त समीचीन और निर्दोष है । अतएव तुम प्रर्ववत ही पूरी तरह मानो और सोचो कि भाषा अवधारणी है। इसमें तनिक भी शंका मत करो। . इस कथन से यह निश्चित हो गया कि भाषा अवधारणी है, अर्थातू अव. योध का वीज है, अर्थ के निश्चिय करने का कारण है। अब प्रश्न यह उपस्थित ભાષા અવધારિણી છે. એ હું પણ મારા કેવલજ્ઞાનથી જાણુ છું,
प्राकृत भाषानी शैलीन थे तभ० मा प्रयोग पाथी 'मण्णामि' त्या या પદ મધ્યમ પુરૂષમા “તમે એ અર્થમા પણ પ્રયુક્ત થાય છે, તેથી પૂર્વ વાક્યના અર્થનું સમર્થન કરતા ભગવાન કહે છે-એના પછી પણ તમે માનેકે ભાષા અવધારિણી છે, તમે નિસંદેહ થઈને ચિન્તન કરે કે ભાષા અવધારિણી છે, હું પણ કેવળજ્ઞાન દ્વારા એવું જ જાણુ છુ આ જાણવું અને વિચારવું અત્યન્ત સમીચીન અને નિર્દોષ છે. તેથી જ તમે પૂર્વવતુ જ સારી રીતે માને અને વિચારે કે ભાષા અવધારિણી છે. તેમાં જરા પણ શકા ન કર - આ કથનથી એ નિશ્ચિત થઈ ગયું કે ભાષા અવધપરિણી છે અર્થાત અવબોધનું બીજ છે અર્થના નિશ્ચય કરવાનું કારણ છે. હવે પ્રશ્ન એ ઉપસ્થિત થાય છે કે અવધા