________________
ફેદ
प्रतोपनात्रे
प्रकृतमुपसंहरन्नाह - ' से एएणद्वेणं गोयमा ! एवं बुच्चइ - जीवा भासगा वि अनासगा वि' हे गौतम! तत् तस्मात्कारणात् एतेनार्थेन उपर्युक्तहेतुना, एवम् उक्तरीत्या उच्यते यद्जीवाः केचन भापका अपि भवन्ति, अथ च केचन जीवा अभाषका अपि भवन्ति, गौतमः पृच्छति - 'नेरइया णं भंते! किं भासगा, अभासगा !' हे भदन्त ! नैरयिकाः खलु किं भाप का भवन्ति ? किंवा अभापका भवन्ति ? भगवानाह - 'गोयमा !' हे गौतम ! 'नेरइया भासमा वि अभासगा वि' नैरयिकाः केचन भापका अपि भवन्ति, अथ च केचन नैरयिका अभापका अपि भवन्ति, गौतमस्तत्र कारणं पृच्छति-से केणद्वेणं मंते ! एवं बच्चइ - नेरइया भासगा वि, अभागा वि !' हे भदन्त ! तत्-अथ केनार्थेन - कथं तावद् एवम् - उक्तरीत्या उच्यये यत् - - नैरयिका भापका अपि भवन्ति अथ चाभापका अपि भवन्ति इति ? भगवानाह 'गोयमा !' हे गौतम ! 'नेरइया दुविहा पण्णत्ता' नैरयिका द्विविधाः प्रज्ञप्ताः 'तं जहा - पज्ज - त्तगा य अपज्जत्तगा य' तद्यथा - पर्याप्तकाञ्च, अपर्याप्तकाच, 'तत्थ णं जे से अपजत्तगा ते णं अभासगा' तत्र खलु-तदुभयेषां मध्ये ये ते अपर्याप्ता नैरयिकाः सन्ति ते खलु अभापका भवन्ति, किन्तु - 'तत्थ णं जे ते पर्याप्तका नैरयिकाः सन्ति ते खलु भापका भवन्ति, प्रकृत वे भाषक होते हैं । उपसंहार करते हुए कहते हैं - हे गौतम ! इस हेतु से ऐसा कहा गया है कि जीव भाषक भी होते हैं और अभाषक भी होते हैं ।
गौतमस्वामी अब दण्डक क्रम से सर्वप्रथम नारकों के विषय में यही प्रश्न दोहराते हैं - हे भगवन् ! नारक जीव क्या भाषक होते हैं अथवा अभाषक होते हैं ? भगवान् - हे गौतम! कोई-कोई नारक भाषक होते हैं और कोई-कोई अभाषक भी होते हैं ।
गौतमस्वामी इसका कारण पूछते हुए प्रश्न करते हैं किस कारण से ऐसा कहा गया है कि कोई नारक भाषक और कोई अभाषक होते है ?
भगवान् उत्तर देते हैं-गौतम ! नारक जीव दो प्रकार के हैं-पर्याप्त और अपर्याप्त | उनमें जो नारक अपर्याप्त हैं, वे अभाषक होते हैं, किन्तु जो नारक ગૌતમ ! એ હેતુએ એવું કહેવુ છે કે જીત્ર ભાષક પણ હેાય છે અને અભાષક પણ હોય છે. શ્રી ગૌતમસ્વામી હવે ઈંડકના ક્રમથી સ` પ્રથમ નારકાના વિષયમાં અ જ પ્રશ્ન ફરી કરે છે—હે ભગવન્ ! નારક જીવ છુ. ભાષક હાય છે અથવા અભાષક હાય છે ? શ્રી ભગવાન—હૈ ગૌતમ ! કાઇ કૈાઈ નારક ભાષક હૈાય છે અને કાઈ કાઇ અભાષક પણ હાય છે.
શ્રી ગૌતમસ્વામી એનું કારણ પૂછતાં પ્રશ્ન કરે છે હે ભગવન્ ! શા કારણે એમ કહ્યુ છે કે કાઈ નારક ભાષક છે અને કાઇ અભાષક હાય છે ?
શ્રી ભગવાન્ ઉત્તર આપે છે—હૈ ગૌતમ! નારક જીવ એ પ્રકારના છે પર્યાપ્તક અને અપર્યાપ્તક, તેઓમાં જે નારક અપર્યાપ્ત છે, તે અભાષક હાય છે, કિન્તુ જે નારક