________________
hairaat atar vs ११ ० ८ भाषाद्रव्यग्रहण निरूपणम्
३५६
परिणमयितुं गृह्णाति तथा च यदा हि एक प्रयत्नगृहीतानां सर्वेषामपि द्रव्याणां समुदायो विवक्ष्यते तदा नियमात् पञ्चवर्णानि द्रव्याणि गृहूणाति, इति भावः तान्येवाह - 'तं जहा - काळाई, नीलाई, लोहियाई, हालिद्दाडे, सुकिल्लाई' तद्यथा - कालानि - कृष्णानि वर्णानीत्यर्थः, नीलानि, लोहितानि, हारिद्राणि, शुक्लानि एतानि पञ्चवर्णानि द्रव्याणि भाषात्वेन परिणमयितुं गृह्णातीत्यर्थः, गौतमः पृच्छति - 'जाई वण्णओ कालाई गेण्हइ ताई किं एगगुणकालाई गेors जाव अनंतगुणकालाई गिort ?' हे भदन्त । यानि द्रव्याणि वर्णतः - वर्णपेक्षया कालानि कृष्णवर्णानि गृह्णाति तानि किम् एकगुणकालकानि गृह्णाति ? यावत - किं वा द्वित्रिचतुः पञ्च षट् सप्ताष्ट नव दशगुणकालकानि गृह्णाति ? किं वा संख्येयगुणकालकानि गृह्णाति ? किंवा असंख्येयगुणकालकानि गृह्णाति ? किंवा अनन्तगुणकालकानि गृह्णाति ? भगवानाह 'गोयसा !' हे गौतम ! एगगुणकाकाईपि गिues *जाव अतगुणकालाईपि गेव्ह ' एकगुणकाल कान्यपि द्रव्याणि वर्णापेक्षया भाषात्वेन नियम से पांचों वर्णों वाले होते हैं । तात्पर्य यह है कि जब एक प्रयत्न के द्वारा गृहीत समस्त द्रव्यों से समुदाय की विवक्षा की जाती है तब नियम से पांच ar वाले यों को ग्रहण करता है । वे पांच वर्ण वाले इस प्रकार हैं- काले, नीले, लाल, पीले और श्वेत । इन पंच वर्ण द्रव्यों को भाषा रूप में परिणत करने के लिए जीव ग्रहण करता है ।
गौतमस्वामी - हे भगवन् ! वर्ण से काले जिन द्रव्यों को जीव भाषा रूप में परिणत करने के लिए ग्रहण करता है, वे क्या एक गुण काले होते हैं ? दो, तीन, चार, पाँच, छह, सात, आठ, नौ, दश गुण काले होते हैं ? संख्यातगुण काले होते हैं । अथवा असंख्यात गुण काले होते हैं ? या अनन्त गुण काले होते हैं ?
भगवान् हे गौतम ! एक गुण कृष्ण भी होते हैं, यावत् अनन्त गुण कृष्ण भी होते हैं । अर्थात् वर्ण की अपेक्षा भाषा के रूप में परिणत करने के लिए એ છે કે જ્યારે એક પ્રયત્નના દ્વારા ગૃહીત સમસ્ત દ્રબ્યાના સમુદાયની વિવક્ષા કરાય છે ત્યારે નિયમથી પાંચે વીવાળા દ્રવ્યેને ગ્રહણ કરે છે. તે પાંચે વર્ણવાળા આ अरे -अजा, नीसा, सास, भीजा ने श्वेता पाये द्रव्येने भाषा उपमां परित કરવાને માટે જીવ ગ્રહણ કરે છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! વર્ષોંથી કાળા જે દ્રશ્યોને જીવ ભાષા રૂપમાં પરિણત કરવાને માટે ગ્રહણ કરે છે. તેઓ શું એક ગુણવાળા કાળા હાય છે ? બે, ત્રણ, ચાર, यांथ, छ, सात, आहे, नव, हश गुणु अणा होय हे ? सभ्यात गुयु आणा होय छे ? अथवा અસંખ્યાત ગુણુ કાળા હાય છે? અગર અનન્ત ગુણુ કાળા હાય છે ?
શ્રી ભગવાન્—હે ગૌતમ ! એક ગુણુ કૃષ્ણ પશુ હાય છે, યાવત્ અનન્ત ગુણુ કૃષ્ણ પણ હાય છે, અર્થાત્ વની અપેક્ષાએ ભાષાના રૂપમાં પરિણુત કરવાને માટે, જીવ