________________
प्रबोधिनी टीका पद ११ सू. १० भाषाद्रव्यग्रहणनिरूपणम्
३८९
कस्तावत् स चूर्णिकाभेदपदार्थ: ? भगवानाह - ' चुण्णिया भेदे जं णं तिलचुण्णाण वा, मुग्गचुण्णाण वा, मासचुण्णाण वा, पिप्पलीचुण्णाण वा, मिरीयचुण्णाण वा, सिंगवेरचुण्णाण वा, चुण्णियाए भेदे भवइ से तं चुणिया भेदे ३' चूर्णिकाभेदपदार्थस्तावत्, यत् खलु तिलचूर्णानां वा, मुद्गचूर्णानां वा, पिप्पलीचूर्णानां वा, मरीचचूर्णानां वा, शृङ्गवेरचूर्णानां वा, चूर्णिकया भेदो भवति तत्-स चूर्णिका भेद पदार्थोऽवसेयः, गौतमः पृच्छति - 'से किं तं अणुतडियाभेदे ?" तत् - अथ कस्तात् सोऽनुतटिका भेद पदार्थः ? भगवानाह - 'अणुतडियाभेदे जं ञं अगडाण चा, तडागाण वा, दहाण वा, नदीण वा, वावीण वा, पुक्खरिणीण वा, दीदियाण वा, गुंजा लियाण वा,' अनुतटिका भेदस्तावत्, यत् खलु अवटानां - कूपानां वा तडागानां वा, हृदानां वा गिरिनचादीनाम्, वापीनां वा चतुरस्राकार दीर्घवापी विशेषाणाम्, पुष्करिणीनां वा-वृत्ताकारतडागविशेषाणां वा, दीर्घिकाणां वा ऋतु नदीनाम्, गुञ्जालिकानां वा, वक्र नदीनाम्, 'सराण वा, सरसराण वा, सरपंतियाण वा, सरसरपंतियाण वा, अणुतडियाभेदे भवइ, 'से' तं अणुतडियाभेदे ४' सरसां वा, सरः सरसां वा-बहूनां पुष्पसमूहवत् विप्रकीर्णानां
गौतम - हे भगवन् ! चूर्णिकाभेद का अर्थ क्या होता है ?
भगवान् - हे गौतम ! तिलचूर्ण, मूंग चूर्ण, उडद चूर्ण, पीपल चूर्ण, कालीमिर्च का चूर्ण, अदरख का चूर्ण, इन सबका चूर्णिका के द्वारा जो भेद होता है' वह चूर्णिकाभेद कहलाता है । तात्पर्य यह हैं कि तिल, मूंग आदि को पीसने से उनका भेदन होकर चूरा-चूरा जो हो जाता है, वह भेद चूर्णिकाभेद कहा जाता है । गौतमस्वामी - हे भगवन् ! अनुतटिका भेद का क्या अर्थ होता है ?
भगवान् - हे गौतम! कूपों, तडागों, हृदों, नदियों, वावडियों (चौकोर लम्बी वापियों), पुष्करिणियों अर्थात् गोलाकार वावडियों, दीर्घिकाओं अर्थात् लम्बी वावडियों, गु'जालिकाओं अर्थात् टेढी-मेढी वावडियों, सरोवरों, सरसरों अर्थात् बहुत पुष्प समूहों से व्याप्त सरोवरों, सरपंक्तियों (एक कतार में बने तालाबों)
શ્રી ગૌતમસ્વામી ચૂર્ણિકાભેદના અથ શા છે ?
श्री भगवान्-डे गौतम । तसर्थ, भगनु सूर्य, अनु अर्थ, पीयानुर्य, आजा મરીનું ચૂર્ણ, આદુંનું ચૂ એ ખધાના ચૂર્ણિકાદ્વારા જે ભેદ થાય છે તે ચૂર્ણિકા ભેદ કહેવાય છે. તાપય એ છે કે તલ, મગ વિગેરેને પીસવાથી તેમનું ભેદન થઈને ચૂરેચૂરા થઈ જાય છે, તે ભેદ ચૂર્ણિકા કહેવાય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન્! અનુલટિકા ભેદના અથ શે છે?
श्री भगवान्-डे गौतम! हुवा, तजावो, धराओ, नहीयो, बावडियो, (येोरस सांगी વાવે) પુષ્કરણિયા અર્થાત્ ગાળાકર વાવા, દીકા વાવિયા સરાવશે સરસરા અર્થાત્ લાંખી વાવે ગુ’જાલિકાએ અર્થાત્ વાંકી ચૂકી વાવે। સરાવા, સરસા અર્થાત્ પુષ્કરણિયે અર્થાત્ ગોળાકાર વાવડીચા, દીકા અર્થાત્ લાખી વાવા અર્થાત્ લાખી વાવાથી ન્યાસ