________________
प्रमेयबोधिनी टीका पद ११ सू० १४ भाषाविशेषमेदनिरूपणम् भगवानाह-'गोयमा!' हे गौतम ! 'सव्वत्थोवा जीवा सच्चभासगा' सर्वस्तोका जीयाः सत्य. भापका भवन्ति सत्यभापत्राणां दुर्लभखात् तेभ्य:-'सच्चामोसमासगा असंखेज्जगुणा' सत्यमृपामापका असंख्येयगुणा भवन्ति, तेभ्योऽपि-'मोसमासगा असंखेज्जगुणा' मृषाभाषका असंख्येयगुणा भवन्ति, तेभ्योऽपि 'असच्चामोसमासगर असंखेज्जगुणा' असत्यम्पाभाषका असंख्येयगुणा भवन्ति, तेभ्योऽपि 'अशासगा अणंतगुणा' अभाषका अनन्तगुणा भवन्ति, अभाषकाणां सिद्धानामनन्तत्वादिति भावः, इति, 'पण्णवणाए भगवईए भासापदं समर प्रज्ञापनायां भगवत्यां भाषापदं समाप्तम् ॥सू० १४॥ इतिश्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचकपश्चदश भाषाकलित-ललितकलापालापकप्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानगर्दक-श्री-शाहू छत्रपतिकोल्हापुर- . राजप्रदत्त-'जैनशास्त्राचार्य-पदविभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारि जैनाचार्य जैनधर्मदिनाकर-पूज्यश्री-घासीलाल-प्रतिविरचितायां श्री प्रज्ञापनासूत्रस्य प्रमेयवोधिन्याख्यायां व्याख्यायां
एकादशं भापापदं समाप्तम् ॥११॥ हैं। उनसे कृपाभाषी असंख्यातगुणा अधिक है । वृषाभाषियों से असत्यामृषा भाषी असंख्यातगुणा अधिक हैं और असत्याभूषाभाषियों से अभापक जीव अनन्त हैं, क्यों कि सिद्ध और एकेन्द्रिय जीव अनन्तगुणा हैं और वे सभी अभाषक हैं। श्री जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलाल प्रतिविरचित ।
प्रज्ञापना सूत्र की प्रमेययोधिनि व्याख्या में
ग्यारहवां भाषापद लमाप्त ॥११॥ શ્રી ભગવાન હે ગૌતમ ! બધાથી ઓછા જીવ સત્યભાષી છે કેમકે સત્યભાષી દુર્લભ છે. સત્યભાવી જીથી સત્યા મૃષા (મિશ્ર) ભાષી અસ ખ્યાત ગણા અધિક છે. તેમનાથી મૃષા ભાષી અસંખ્યાત ગણું અધિક છે મૃષા ભ વિચાથી અસત્યાભૂષા ભાષી અસંખ્યાત ગણ અધિક છે. અને અસત્યા મૃષા ભાષિથી અભાષક જીવ અનન્ત છે કેમકે સિદ્ધ અને એકેન્દ્રિય જીવ અનન્ત ગણા છે અને તેઓ બધા અભાષક છે. શ્રી જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્ય શ્રી ઘાસીલાલ વતિ વિરચિત
પ્રજ્ઞાપના સૂત્રની પ્રમેયબેધિની વ્યાખ્યાનું અગિયારમુ ભાષા પદ સમાસ ૧૧
L