________________
चमैयबोधिनी टीका पद १२ सू. २ औदारिकादिशरीरविशेषनिरूपणम् ४२९ रित्यक्तानि तानि मुक्तानि व्यपदिश्यन्ते तेषाश्च बद्धमुक्तशरीराणां द्रव्यक्षेत्रकालैः परिमाणं वक्तुं प्रथमं तत्रौदारिकशरीरमधिकृत्य अभव्यादिभि द्रव्यैः, श्रेणिप्रतरादिना क्षेत्रेण, आवलेकादिना कालेन च प्ररूपयितुमाह-'केवइयाणं भंते ! ओरालियसरीरया पण्णत्ता ?' गौतमः पृच्छति-हे भदन्त ! कियन्ति-क्रियत्संख्याकानि खलु औदारिकशरीराणि प्रज्ञप्तान ने ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहा पण्णत्ता' द्विविधानि तावत् औदारिकचरीराणि प्रज्ञप्तानि, 'तं जहा-बद्धिल्लया य मुकिल्लया य' बद्धानि च मुक्तानि च, अत्र प्राकृत मशात्स्वार्थे इल्लप्रत्ययो वोध्यः, 'तत्य णं जे ते बद्धेल्लगा ते णं असंखेन्जा' तत्र खलु-तदुभयेषां मध्ये इत्यर्थः यानि तावद् वद्धानि औदारिकाणि शरीराणि, तानि खलु असंख्येयानि भवन्ति, तेपामसंख्येयत्वं प्रथमं कालतः प्ररूपयति-'असंखेजाहिं उस्सप्पिणि ओसप्पिणीहिं अवहीरंति कालओ' तानि बद्धानि औदारिकशरीराणि, असंख्येयाभिः-उत्सपिण्यवसर्पिकर रक्खा है , वे बद्ध शरीर कहलाते हैं, किन्तु जिन शरीरों को जीवों ने पूर्व भवों में ग्रहण करके त्याग दिया है, वे भुक्त शरीर कहे गए हैं। यहां बद्ध और मुक्त शरीरों के परिमाण का द्रव्य, क्षेत्र और काल से प्रतिपादन किया जाता है
गौतम-हे भगवन् ! औदारिक शरीर कितने कहे गए हैं ?
भगवान् -हे गौतम ! दो प्रकार के कहे गए हैं, वे इस प्रकार हैं-बद्ध और मुक । प्राकृत व्याकरण अनुसार 'बद्धेल्लग' और 'मुक्केल्लग' शब्दों में स्वार्थ में 'इल्ल' प्रत्यय हुआ है। इन दो प्रकार के शरीरों में बद्ध औदारिक शरीर असंख्यात हैं। उनकी असंख्यात संख्या का पहले काल की अपेक्षा से प्रतिपा. दन किया जाता है-बद्ध औदारिक शरीर असंख्यात उत्सपिणियों और असंख्यात अवसर्पिणियां में अपहृत होते हैं । तात्पर्य यह है कि उत्सर्पिणी और अवसर्पिणी काल के एक-एक समय में यदि एक-एक औदारिक शरीर का છે. તે બદ્ધ શરીર કહેવાય છે, કિન્તુ જે શરીરને એ પૂર્વ ભવમાં ગ્રહણ કરીને ત્યાગી દિધાં છે તેઓ મુક્ત શરીર કહેલા છે. અહિં બદ્ધ અને મુક્ત શરીરના પરિમાણના દ્રવ્ય, ક્ષેત્ર, કાળથી પ્રતિપાદન કરાય છે - શ્રી ગૌતમસ્વામી–હે ભગવન | ઔદારિક શરીર કેટલાં કહેલાં છે? " શ્રી ભગવાન-હે ગૌતમ! બે પ્રકારના કહેલાં છે. તે આ પ્રકારે બદ્ધ અને મુક્ત, प्राकृत व्या४२९ मनुसार 'बद्धेल्लगा मने मुफेल्लगा' शोभा साथ था इल्ल प्रत्यय થયેલ છે. એ બે પ્રકારના શરીરમાથી બદ્ધ દારિક શરીર અસંખ્યાત છે. તેમની અસં. ખ્યાત સંખ્યા સંખ્યાના પહેલા કાળની અપેક્ષાએ પ્રતિપાદન કરાય છે દ્ધ દારિક શરીર અસંખ્યાત ઉત્સપિણિ અને અસ ખ્યાત અવસપિણિયોમાં અપહૃત થાય છે. તાત્પર્શ એ છે કે ઉત્સપિણિ અને અવસર્પિણી કાલના એક એક સમયમાં જે ઔદારિક શરીરના અપહરણ કરાય તે સમસ્ત દારિક શરીરના અપહરણમાં અસંખ્યાત ઉત્સપિણિ