________________
३८८
प्रशायनासूत्र वद् अनुतटिकाभेदः, स्नत्याघर्पवद् उत्कटिकाभेदो विज्ञेयः, एतानेव भेदान् प्ररूपयितु माह'सेकि तं खंडाभेदे ?' तद्-अथ कस्तावत् स खण्डभेद पदार्थः ? भगवानाह-'वंडाभेदे जं णं अयखंडाण वा, तउखंडाण वा, तंवखंडाण वा, सीसखंडाण वा, रय्यखंडाण का, जातरूपखंडाण वा, खंडएण भेदे भवइ से तं खंडाभेदे ?' खण्डभेदपदार्थस्तावत्, यत् खल अयः खण्डानां वा, अपुखण्डानां वा, ताम्रखण्डानां वा, शीशकखण्डानां चा, रजतखण्डानां चा, जातरूपखण्डानां-सुवर्णखण्डानां वा, इत्यर्थः, खण्डकेन भेदो भवति, तत्-स खण्डभेदो द्रष्टव्यः १. गौतमः पृच्छति- 'से कि तं पयराभेदे ?' तत्-अथ कस्तावत् स प्रतरभेदपदार्थः ? भगवानाह-'पयराभेदे जं णं वंसाण वा, वेत्ताण वा, नलाण वा, कदलीयंभाण वा, अभपडलाण वा, पयरेणं भेदे भवइ से तं पयराभेदे २' प्रतरभेदस्तावत्पदार्थः-यत् खल वंशानांवा, वेत्राणां वा, वेतसलतानाम्, नलानां वा, कदलीस्तम्भानां वा, अभ्रपटलानां वा, प्रतरेण भेदो भवति तत् स प्रतरभेदोऽवसेयः २, गौतमः पृच्छति-'से किं तं चुणियाभेदे ?' तत्-अथ स्नत्याघर्ष फली के फूटने के समान उत्कटिकाभेद होता है।
अब इन भेदों की प्ररूपणा की जाती है-गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! खंडभेद किसे कहते हैं ? __ भगवान्-हे गौतम ! लोहे के खंडों का,रांगे के खंडों का, तांबे के खंडों का, शीशे के खंडों का, चांदी के ख डों का अथवा सुवर्ण के खंडों का खडक(खडित करने वाले) के द्वारा जो भेद होता है, वह खंड भेद कहलाता है । तात्पर्य यह है कि लोहे आदि के टुकड़े-टुकडे होने से उनमें जो भेद हो जाता हैं, खंड भेद कहते हैं।
गौतम-भगवन् ! प्रतरभेद का अर्थ क्या है ?
भगवान्-वांस, वेत, नल, कदलीस्तंभ अथवा अभ्रपटल आदि का प्रतर से अर्थात् पडल उतारने से जो भेदन होता है, वह प्रतरभेद कहलाता है। જેમ ઉત્કટિકા ભેદ થાય છે.
હવે તે ભેદની પ્રરૂપણ કરાય છેશ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવાન! ખંડ ભેદ કેને કહે છે?
શ્રી ભગવાન-હે ગૌતમ ! લેઢાના ખ ડેના, કલાઈન ખંડોના, તાબાના ખંડેના, શીશાના ખડોના, ચાદીના ખંડેના, અથવા સેનાના ખંડેના, ખંડક (ખંડિત કરનારા) દ્વારા જે ભેદ થાય છે તે ખંડ ભેદ કહેવાય છે.
તાત્પર્ય એ છે કે લેખડ વિગેરેના ટુકડા ટુકડા થવાથી તેમનામાં જે ભેદ થઈ જાય छे. ते ५ उमेह ४उपाय छे.
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે– હે ભગવદ્ ! પ્રતર ભેદને અર્થ શું છે?
શ્રી ભગવાન્-વાંસ, નેતર, નલ, કદલી સ્તંભ, અથવા અભ્રપટલ આદિના પ્રતરથી અર્થાત્ ૫૭ ઉતારવાથી જે ભેદન થાય છે તે પ્રતર ભેદ કહેવાય છે
•
राय
-