________________
प्रबोधिनी टीका पद ११ सू० ७ भाषाजात निरूपणम्
३३१
3
वैशिष्टयान्तरं प्रतिपादयितुं पुनरुक्तं तेन पुनरुक्तत्वं नाशङ्कनीयम्, भगवानाह 'गोयमा ' हे गौतम ! ' चत्तारि भासज्जाया पण्णत्ता' चत्वारि भाषा जातानि भाषाप्रकाररूपाणि प्रज्ञप्तानि सन्ति, 'तं जहा - सच्चयेगं भासज्जायं' तद्यथा - सत्यमेकम् - प्रथमम् भाषा जातम् - भाषा प्रकाररूपं भवति, 'वितियं मोस' द्वितीयम् - भाषाप्रकाररूपं मृपा भवति 'तइयं सच्चामोसं' तृतीयम् - भाषाप्रकाररूपं सत्यामृपा भवति, 'चउत्थं असच्चामोस' चतुर्थम् - भाषाप्रकार रूपम् असत्यामृषा भवति इत्येवं चत्वारो भाषाभेदाः पूर्वोक्ता एवं पुनः प्रतिपादिताः, अथ ततो वैशिष्ट्यान्तरं प्रतिपादयति- 'जीवाणं भंते! किं सच्चं भासं भासंति, मोसं भासं भासंति, सच्चा मोसं भासं भासवि, असच्चा मोसं भासं भासंति ?” गौतमः पृच्छति - हे भदन्त ! जीवाः खलु किम् सत्यां भाषां भापन्ते ? किं मृपा भाषां भापन्ते किंवा सत्यामृषां भाषां भापन्ते ? किंवा असत्या मृपां भाषां भाषन्ते ? भगवानाह - 'गोयमा ' हे गौतम ! 'जीवा सच्चं पि भासं भासंति, मोसं पि भासं भासंति, सच्चा मोसं पि भासंति असच्चामोसंपि भासं भासति' जीनाः केचन सत्यामपि भाषा भाषन्ते केचन मृषामपि भाषां अतः पुनरुक्ति दोष की अशंका नहीं करनी चाहिए !
भगवान् प्रश्न का उत्तर देते हैं- हे गौतम! चार भाषा जात अर्थात् भाषा के प्रकार रूप कहे गए हैं । वे इस प्रकार हैं- सत्य प्रथम भाषा जात है, असत्य दूसरा भाषा जात है, सत्यामृषा तीसरा भाषा जात है और असत्यामृषा चौथा 'भाषा जात है । इस प्रकार भाषा के ये चार भेद वही हैं जो पूर्व में कहे जा चुके थे । अब इनके संबन्ध में जो विशिष्टता है, उसका प्रतिपादन करते हैं
गौतम स्वामी - हे भगवन् ! जीव क्या सत्य भाषा बोलते हैं, क्या असत्य भाषा बोलते हैं, सत्यमृषा भाषा बोलते हैं अथवा असत्यामृषा भाषा बोलते हैं ।
भगवान् हे गौतम! कोई जीव सत्य भाषा भी बोलते हैं, असत्य भाषा भी बोलते हैं, सत्यामृषा भाषा भी बोलते हैं और असत्यानुषा भाषा भी बोलते हैं ।
શ્રી ભગવાન્ ઉત્તર આપે છે—કે ગૌતમ! ચાર ભાષા જાત અર્થાત્ ભાષાના પ્રકાર– કહેલા છે, તે આ પ્રકારે છે–સત્ય પ્રથમ ભાષા છે, અસત્ય જિ भाषा लत छे, સત્યા મૃષા ત્રીજો ભાષા જાત છે અને સત્યામૃષા ચેાથે ભાષા જાત છે. એ રીતે ભાષાના ચાર ભેદ ત્યાં જ છે કે જે પહેલા કહી દિધેલા છે, હવે તેમની ખાખતમા જે વિશિષ્ટતા છે તેનું પ્રતિપાદન કરે છે
શ્રી ગૌતમસ્વામી હે ભગવન્! જીવ શું સત્ય ભાષા ખેલે છે? શું અમત્ય ભાષા એલે છે? સત્યા મૃષા ભાષા ખેલે છે અથવા અસત્યા મૃષા ભાષા મેલે છે?
શ્રી ભગવાન હૈ ગૌતમ ! કોઈ છત્ર સત્ય ભાષા પણ ખેલે છે, અસહ્ય ભાષા પણ ખેલે છે. સત્યા મૃષા ભાષા પણ ખેલે છે, અને અસત્યા મૃષા ભાષા પણ ખેલે છે.
・얼