________________
प्रशापनास्त्रे भदन्त ! तानि किम् अनि गृह्णाति ? बादराणि गृह्णाति ? गौतम ! अणून्यपि गृह्णाति बादराण्यपि गृनाति, यानि भदन्त ! अनि गृह्णाति तानि किम् ऊर्ध्व गृहाति ? अयो गृहाति ? तिर्यक् गृह्णाति ? गौतम ! अर्ध्वमपि गृह्णाति, अधोऽपि गृह्णाति, तिर्यगपि गृह्णाति, यानि भदन्त ! ऊर्ध्वमपि गृह्णाति अधोऽपि गृहाति तिर्यगति गृह्णाति तानि किम् आदौ गृह्णाति मध्ये गृहातिपर्यवसाने गृह्णाति ? गौतम ! आदावपि गृह्णाति मध्येऽपि गृह्णाति पर्यवसानेऽपि गृह्णाति, अनन्तरावगाढ द्रव्यों को ग्रहण करता है (ताई भंते ! किं अणूई गेहति, वायराई गेण्हति ?) हे भगवन् ! क्या उन अणुद्रव्यों को ग्रहण करता है या यादर द्रव्यों को ग्रहण करता है ? (गोयमा ! अणूइंपि गेण्हति, वायराइंपि गेण्हति) हे गौतम ! अणुद्रव्यों को भी ग्रहण करता है बादर द्र यों को भी प्रहण करता है। ___(जाई भंते ! अणूई गेण्हति ताई किं उडूं गेहति, अधे गेण्हति, तिरियं गेण्हति ?) हे भगवन् ! जिन अणुद्रव्यों को ग्रहण करता है, क्या उन्हें उर्व, अधः और तिर्छ ग्रहण करता है ? (गोयमा ! उडुपि गेण्हति, अधेवि गेण्हति, तिरियंपि गेहति) हे गौतम ! ऊर्ध्व भी ग्रहण करता है, अधः अर्थात् नीचे भी ग्रहण करता है, तिर्छ भी ग्रहण करता है।
(जाई भंते ! उड्ढपि गेण्हति, अधे वि गेण्हति, तिरियं पि गेहति) हे भगवन् ! जिन अर्च, अधः, तिर्यक् द्रव्यों को भी ग्रहण करता है (ताई किं आदि गेहति, मज्झे गेण्हति, पज्जवसाणे गेण्हति ?) क्या उन्हें आदि में, मध्य या अन्त में ग्रहण करता है ? (गोयमा ! आदि पि गेण्हति, मज्झरिगेण्हलि, पज्ज. वसाणेवि गेण्हति) हे गौतम ! आदि में भी ग्रहण करता है, मध्य में भी ग्रहण करता है, पर्यवसान में भी ग्रहण करता है। - छ (ताई भंते ! कि अणूइं गेण्हति, बायराइ गेहति ?) के लगवन् ! शु से मार द्रव्याने हए। ४२ छे मगर मा४२ ०याने ग्रहण ४२ छे ? (गोयमा ! अणूई पि गेण्हति बायराई पि गेहति) गौतम | माशुद्रव्याने पशु अडर ४२ छे, मा६२ द्रव्याने ५ यह ४२ छ
(जाइं भंते ! अणूइं गेहति ताई कि उड्ढं गेण्हति अघे गेहति, तिरियं गेहति ?) ભગવદ્ ! જે અણુ દ્રવ્યને ગ્રહણ કરે છે, શું એમને ઉર્વ અધઃ અને તિચ્છ ગ્રહણ કરે છે? (गोयमा ! उड्ढे पि गेण्हति अधे पि गेण्हति, तिरियं पि गेण्हति) हे गौतम ! पण રહણ કરે છે, અધઃ અર્થાત્ નીચે પણ ગ્રહણ કરે છે, તિછ પણ ગ્રહણ કરે છે
(जाई भंते ! उड्ढ पि गेण्हति, अघेपि गेहति, तिरियपि गेण्हति) है सावन् ! रे ब, मधः तिय द्रव्याने ५५ अहए ४२ छे (Pाई किं आदि गेण्हति, मज्झे गेण्हति पज्जवसाणे गेण्हति ?) शुतमान मामा, मध्यमा मगर सन्तमा अड ४२ छ ? (गोयमा ! आदि पि गेण्हति, मझे पि गेहति पज्जवसाणे वि गेण्हति) 3 गौतम ! माहिभां पण ગ્રહણ કરે છે મધ્યમાં પણ ગ્રહણ કરે છે, પર્યાવસાનમાં પણ ગ્રહણ કરે છે