________________
tratfuni टोका पद ११ सु. ४ वचनविशेषनिरूपण
૨૮૨
'हंता, गोयमा !' हे गौतम ! हन्त - सत्यम् 'कंसं जाव रयणं जे यावन्ने तहप्पगारा तं सव्व णपुंसगवऊ' कंसम्, यावत्-कसोलम्, परिमण्डलम्, शैलम्, स्तूपम् जालम्, स्थालम् तालम् रूपम्, अक्षि, पर्व, कुण्डम्, पद्मम्, दुग्धम्, दधि, नवनीतम्, अशनम् शयनम् भवनम् विमानम्, छत्रं चारमम्, भृङ्गारस्, अङ्गणम्, निरगनम्, आभरणम्, रत्नम्, येsपि चान्ये तथा प्रकारकाः शब्दाः सन्ति सर्वं तत् नपुंसकवचनं भवति प्रागुक्तरीत्या एतेषां त्रिलिङ्गात्मकस्वेsपि प्रकृते नपुंसकत्वस्यैव धर्मस्य प्राधान्येन विवक्षितत्वेन तेन विशिष्टं तिरोहित शेषलिङ्गं धर्मिणं प्रतिपादयतीति भावः, गौतमः पृच्छति - 'अह संते ! पुढवीत्ति इत्थिवऊ, आउत्ति पुमऊ, धणि त्ति पुंसगवड पण्णवणीणं एसा मासा ण एसा भासा मोसा ?' हे भदन्त ! अथ पृथिवी इति स्त्रीवाक्- स्त्रीलिङ्ग विशिष्टार्थ प्रतिपादिका वाणी, आप इति पुंवाक् है ? अर्थात् क्या नपुंसकलिंग के वाचक है ? पूर्वोक्त प्रकार के यहां भी संशय होने के कारण प्रश्न उत्पन्न होता है ।
भगवान् - हां, गौतम ! कंसं से लेकर रयणं तक के शब्द अर्थात् कांस्यम्, कसोलम्, परिमण्डलम्, शैलम्, स्तृपम्, जालम्, स्थालम्, तालम्, रूपम्, अक्षि, पर्व, कुण्डम्, पद्मम्, दुग्धम्, दधि, नवनीतम्, अशनम्, शयनम्, भवनम् विमानस्, छत्र, चामरं, भृंगारं, अङ्गणम्, निरंजनम्, आभरणम्, रत्नम्, ये शब्द तथा इसी प्रकार के अन्य सभी शब्द नपुंसक वचन है । पूर्वोक्त प्रकार से यद्यपि ये त्रिलिंगात्मक हैं, तथापि प्रकृत में नपुंसकत्व धर्म की ही प्रधान रूप से विवक्षा करने के कारण तथा दूसरे धर्मो को गौण कर देने के कारण, इन्हें नपुसक वचन कहा जाता है ।
गौतम पुनः प्रश्न करते हैं-हे भगवन् ! 'पृथ्वी' यह स्त्रीवचन अर्थात् स्त्रीलिंग वाले अर्थ को प्रतिपादन करनेवाली भाषा है ? 'आप' (जल) यह पुल्लिंग શબ્દો થા એવી જાતના અન્ય બધા શબ્દ શું નપુંસક વચન છે? અર્થાત્ શું નપુ*સક લિં’ગના વાચક છે ? પૂર્વોક્ત પ્રકારના અહીં' પણ સશય થવાના કરણે પ્રશ્ન ઉત્પન્ન થાય છે. श्री लभवान्-हा गौतम | कसं थी सई ने रयण सुधीना शब्द अर्थात् कांस्यम्, कंसोल, परिमंडल, शैलम्, स्तूपम्, जालम्, स्थालम्, तालम्, रूपं, अक्षि. पर्व, कुण्डम, पद्मम्, दुग्धम्, दधि, नवनीतम्, अशनम्, शयनम्, भवनं, विमानम् छत्रम्, चामरं, भृंगारं, अन णम्, निरंगनं, आभरणम्, रत्नम्, म शब्दो तथा मे प्रारना अन्य अधा शण्डो नपुंस४ વચન છે, પૂર્વોક્ત પ્રકારથી યદ્યપિ એ ત્રણે લિગાત્મક છે, તથાપિ પ્રકૃતમાં નપુસકત્વ ધર્મની પ્રધાનતા રૂપે વિવક્ષા કરવાના કારણે, તથા ખીજા ધર્મોને ગૌણુ કરી દેવાના કારણે તેમને નપુસક વચનથી કહેલા છે.
શ્રી ગૌતમસ્વામી પુનઃપ્રશ્ન કરે છે—હે ભગવન્ ! ‘પૃથ્વી' એ સ્ત્રવચન અર્થાત્ સ્ત્રી सिवाणा अर्थने प्रतियाहन हरावाजी भाषा छे, 'आप' (४३) मे युसिग विशिष्ट
प्र० ३७