________________
A
२८८
अशापनाम गौतम ! इन्त-सत्यम् , 'मणुस्से महिसे जार चिल्ललए जे यावन्ने तहप्पगारा सन्चा सा पुमर' मनुष्यो महिपो यावत् अध्यो इस्ती सिंहो व्याघ्रो द्वीपी ऋक्षः तरक्षः पराशरः-- शरम', रासभः शृगालो विडालः शुनकः कोलशुनकः कोन्तिकः शशकश्चित्रकश्चिल्ललको येऽपि चान्ये तथाप्रकारकाः शब्दाः सन्ति, सर्वा सा पुंवाक्-पुंस्त्वविशिष्टार्थप्रतिपादिका वाणी वर्तते प्रागुक्तरीत्योत्तरपक्षाशयः स्वयमूहनीयः, तदा चैतेपामुक्तयुक्त्या लिङ्गत्रययुक्त. स्वेऽपि प्राधान्येन पुंस्त्वस्यैव विवक्षितत्वात् , गौतमः पृच्छति-'श्रह भने ! कसं कंसोयं परिमंडलं यूयं जालं तार स्वं अच्छिपव्वं कुंडं पउमं दुद्ध दहि णवणीयं असणं सयणं विमाणं छनं चामरं भिंगार अंगणं णिरंगणं आभग्ण रयणं जे यावन्ने तहप्पणारा सव्यं तं णपुंसगवऊ?' हे भदन्त ! अद्र कंसं-पात्रम् , कंसोलम् , परिमण्डलम् शेलम् , स्तूपम् , जालम् , स्थालम् , ताल , रूपम् , अक्षि-नेत्रम् , पर्व, कुण्डम् , पद्मम् , दुग्धम् , दधि, नवनीतम् हैयद्गवीनम् , अगनम्-भोजनम् , शयनम् , भवनम् , विमानम् , छत्रम् , चामरम् , भृङ्गारम्-पात्र विशेषः, अङ्गणम् , निरञ्गनम् , आभरणम् , रत्नम् येऽपि चान्ये तथा प्रकारकाः शब्दाः सन्ति किं सर्व तत् नपुंसक वचनं भवति ? प्रागुक्तरीत्या अत्रापि संशयात् प्रश्नः, भगवानाह. के अन्य जो हैं, क्या वे सभी पुरुप वाक है ? अर्थात् पुल्लिंग प्रतिपादक भाषा है ? इसमें संशय का कारण पूर्ववत् समझना चाहिए ।
भगवान् उत्तर देते हैं-हे गौतम ! हां, मनुष्य से लेकर चिल्ललक तक के पूर्वोक्त शब्द तथा इसी प्रकार के अन्य शब्द जो भी है, वे सत्र वाक अर्थात पुरुषत्व विशिष्ट अर्थ के प्रतिपादक है, यहां उत्तर-पक्ष का आशय पहले के समान ही समझ लेना चाहिए, अतः यद्यपि वे त्रिलिंगात्मक है फिर भी प्रधान रूप से पुंस्त्व की ही विवक्षा होने से उन्हें पुल्लिा माना जाता है।।
गौतमस्वामी पुनः प्रश्न करते हैं-हे भगवन् ! कंसं, कंलोयं, परिमंडलं, सेलं, थूभ, जालं, थालं, तारं, स्वं, अच्छि, पञ्चं, कुंडं, पउमं, दुद्ध, दहिं णवपीतं. असणं, सयणं, भवणं, विमाणं, छत्तं, चामरं, भिंगारं, अगणं, निरंगणं. आभरणं, रयण, ये शब्द तथा इसी प्रकार के अन्य सभी शब्द क्या नपुंसकत्रचन
શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ, હા મનુષ્યથી આરંભી ચિલલક સુધીના પવે ક્ત શબ્દ તથા એ પ્રકારના અન્ય શબ્દ જે પણ છે. તે બધા પુવાફ અર્થાત પુરુષત્વ વિશિષ્ટ અર્થના પ્રતિપાદક છે. અહિ ઉત્તર પક્ષનો આશય પહેલાના જેજ સમજેવો. જોઈએ. તેથી યદ્યપિ તે ત્રિલિંગાત્મક છે તે પણ પ્રધાનરૂપે પુરૂવની જ વિવક્ષા હેવાથી તેમને પુલિંગ મનાય છે
श्री गीतभस्वामी पुन: प्रश्न ४रे 2-3 सपन् । 'कंसं, कंसोय परिमण्डलं, सेलं, युग, जोठं, थालं, तारं, रूस, अच्छि, पञ्चं, कुंडं, पउमं, दुद्ध, दहि, णवणीतं, असणं, सयणं, भवणं, विमाणं, छत्त, चामरं, भिंगारं, अंगणं, निरंगणं, आभरगं, रयगं' मा