________________
प्रतापनासूत्रे ष्टार्थप्रतिपादिका वाक् किम् आराधनी-आराध्यते मोक्षमार्गोऽनया इति आराधनी खलु सत्या एपा भापा भवति ? नैपा भापा मृपा भाति ? भगवानाह-'हंता, गोयमा ! पुढवीति इत्थि पण्णवणी आउत्ति पुमपण्ण णी धण्णेति नपुंसगपण्णवणी आराहणी णं एसा भासा, ण एसा भासा मोसा' हे गौतम ! इन्त-सत्यम् , पृथिवी इति स्त्रीप्रज्ञापनी-स्त्रीलिङ्गत्वप्ररूपणी आप इति पुंप्रज्ञापनी, धान्यमिति नपुंसकप्रज्ञापनीवाक् आराधनी सत्या खलु एपा भाषा भवति, नैपा भाषा मृपा-विराधनी भवति, सत्यार्थप्रतिपादकत्वेन शाब्दव्यवहारापेक्षया यथावस्थित वस्तु-प्ररूपणात् , गौतमः पृच्छति-'इच्चे भंते ! इत्थिवयणं वा पुमवयणं वा णपुंसगवयणं वा वयमाणे पण्णवणीणं एसा भासा, ण एसा भासा मोसा ?' हे भदन्त ! इति-एवम् -पूर्वोपदर्शितप्रकारेण अन्यदपि स्त्रीवचनं वा ए॒वचनं वा नपुंसकवचनं वा ब्रुवाणावाकू किं प्रज्ञापनी खलु एपा भाषा भवति ? नैपा भापा मृपा भवति ? भगवानाह-'हंता, गोयमा ! इत्थिवयणं वा, पुमवयणं वा णपुंसगवयणं वा वयमाणे पण्णवणी णं एसा भासा, आराधा जाय उसे आराधनी कहते हैं । तो क्या यह भापा आराधनी है ? यह भाषा कृषा नहीं है ?
भगवान् उत्तर देते हैं-हां गौतम ! 'पृथिवी' यह स्त्रीप्रज्ञापनी, 'आप:' यह पुरुषप्रज्ञापनी और 'धान्यम्' यह नपुंसक प्रज्ञापनी भाषा आराधनी-सत्य भाषा है। यह भाषा मृषा नहीं है। क्योंकि यह भाषा शाब्दिक व्यवहार की अपेक्षा से सत्य वस्तुस्वरूप का प्रतिपादन करनेवाली है। ____ गौतमस्वामी-हे भगवन् ! पूर्वोक्त प्रकार से अन्य भी स्त्रीवचन पुरुषवचन
और नपु सकवचन का प्रतिपादन करनेवाली भाषा क्या प्रज्ञापनी भाषा है ? वह मृषा नहीं है?
भगवान्-हाँ, गौतम ! स्त्रीवचन, पुरुषवचन और नपुंसकवचन, जो पूर्वोक्त से भिन्न हैं, उनका प्रतिपादन करनेवाली भाषा प्रज्ञापनी भाषा है। वह मृषा પની ભાષા શું આરાધની ભાષા છે? જેના દ્વારા મોક્ષમાર્ગ આરાધાય તેને આરાધની કહે છે. તો શુ આ ભાષા આરાધની છે? આ ભાષા મૃષા નથી?
श्री लगवान् उत्त२ मा छे । गौतम | 'पृथ्वी' २॥ स्त्री प्रज्ञापनी, आपः' में ५३५ प्रज्ञापनी मने 'धान्यम्' से नपुस अज्ञापनी लापा माराधनी-सत्य भाषा छे. ॥ ભાષા મૃપા નથી. કેમકે આ ભાષા શાબ્દિક વ્યવહારની અપેક્ષાએ સત્ય વસ્તુ સ્વરૂપનું પ્રતિપાદન કરવાવાળી છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! પૂર્વોક્ત પ્રકારથી બીજી પણ સ્ત્રવચન, પુરૂષવચન અને નપુસક વચનનું પ્રતિપાદન કરવાવાળી ભાષા શું પ્રજ્ઞાપની ભાષા છે? તે મૃષા નથી ?
શ્રી ભગવાન -હા, ગીતમ! સ્ત્રીવચન પુરૂષ વચન અને નપુંસક વચન, જે પૂર્વોક્તથી જિન છે. તેમનું પ્રતિપાદન કરવાવાળી ભાષા પ્રજ્ઞાપની ભાષા છે. તે મૃષાભાષા નથી. તેમાં