________________
प्रमोचिनी टीका पद ११ सू० ५ भाषाकारणादिनिरूपणम्
३०१
चेति शेषः, भाषाद्रव्याणां लोकान्तात्परतो गत्युपष्टम्भकधर्मास्तिकायाभावेन गमनासंभवात्, पुनः प्रकारान्तरेण तदेव प्ररूपयन्नाह - ' भासा कओय पभवति, कतिहिव समहि भासती भासं । भासा कतिपगारा कति वा भासा अणुमयाउ || १ || ' भाषा कुतो - योगात् प्रभवति ? किं काययोगात् ? किं वा वाग्योगाद् भाषा उत्पद्यते ? तथा कतिभिः समयैः भाषा भाषते ? कियद्भिः समयैः जीवप्रयत्न विशेपनिसृज्यमानद्रव्य संघातस्वरूपा भाषा भवति ? इति भावः, तथा भाषा कतिप्रकारा - कियद्भेदा भवति ? कति वा भाषा साधुजनानां वक्तुमनुमता अनुज्ञाता वर्तते ? अत्रोत्तरमाह - 'सरीरप्पभवा भासा दोहिय समएहिं भासती आसं । भासा
उप्पगारा दोणि य भासा अणुमताउ || २ || शरीरप्रभवा - शरीरेभ्यः - शरीरयोगेभ्यः औदारिकादि fear शरीरयोगेभ्यः प्रभवः - उत्पत्ति यस्याः सा शरीरप्रभवा काययोगप्रभवा भाषा भवति, काययोगेन भाषा प्रायोग्यान् पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्य वाग्योगेन होता है । ऐसा मैंने तथा अन्य तीर्थकरों ने प्ररूपण किया है । लोकान्त से आगे गति सहायक धर्मास्तिकाय का सद्भाव न होने के कारण भाषाद्रव्यों का गमन नहीं होता ।
अव प्रकारान्तर से इसी विषय का कथन किया जाता है भाषा किससे अर्थात् किस योग से उत्पन्न होती है ? क्या काययोग से उत्पन्न होती है अथवा वचनयोग से उत्पन्न होती है ? किनने समयों में भाषा बोलता है ? अर्थात् जीव के प्रयत्न-विशेष के द्वारा त्यागे जाने वाले द्रव्य समूह रूप भाषा कितने समय में बोली जाती है ? भाषा के कितने प्रकार हैं और उनमें से कितने प्रकार की भाषा को बोलने की भगवान् की अनुमति है ?
भगवान् उत्तर देते हैं-भाषा का उद्भव शरीर से होता है, अर्थात् औदारिक आदि तीन शरीरों के योगों से भाषा की उत्पत्ति होती है, अर्थात् भाषा की उत्पत्ति का कारण काययोग है । जीव काययोग के द्वारा भाषा के योग्य તથા અન્ય તીર્થંકરાએ પ્રરૂપણ કર્યું છે. લેાકાન્તથી આગળ ગતિ સદ્ગાયક ધર્માસ્તિકાયના સાવ ન હેાવના કારણે ભાષા દ્રવ્યેનુ ગમન નથી થતુ.
હવે પ્રકારાન્તરથી એજ વિષયનુ કથન કરાય છે. ભાષા શેનાથી અર્થાત્ કયા ચેાગથી ઉત્પન્ન થાય છે? શુ કાય ચેાગથી ઉત્પન્ન થાય છે અથવા વચનયાગથી ઉત્પન્ન થાય છે? કેટલા સમયમા ભાષા ખેલાય છે? અર્થાત્ જીવના પ્રયત્ન વિશેષ દ્વારા ત્યજાતા દ્રવ્ય સમૂહ રૂપ ભાષા કેટલા સમયેામાં ખેલી શકાય છે ? ભાષાના કેટલા પ્રકાર છે? અને તેમા કેટલા પ્રકારની ભાષા ખેાલવાની ભગવાનની અનુમતિ છે?
શ્રી ભગવાન્ ઉત્તર આપે છે-ભાષાના ઉદ્દભવ શરીરથી થાય છે, અર્થાત્ ઔદારિક આદિ ત્રણુ શરીરાના ચેાગાથી ભાષાની ઉત્પત્તિ થાય છે, અર્થાત્ ભાષાની ઉત્પત્તિનું કારણ કાયયેાગ છે, જીવ કાયયેાગ દ્વારા ભાષાના ચાગ્ય પુદ્દગલાને ગ્રહણ કરે છે, પછી તેનેજી