________________
प्रमैयबोधिनी टीका पद ११ सू. ५ भापाकारणादिनिरूपणम्
२९३ ण एसा भासा मोसा' हे गौतम ! हन्त सत्यम् , स्त्रीवचनं का, पुवचनं वा नपुंसकवचनं वा उक्ता दन्यदपि किमपि शब्दरूपं ब्रुवाणा वाक् प्रज्ञापनी खलु एपा भापा भवति, नैपा भाषा मृपा भवति, शाब्दव्यवहारानुसारेण दोपाभावात् , वस्तु सरूपविपरीतभाषणेनैव दोपान , यथावस्थितवस्तु स्वरूपानुसारेण भापणे तु न दोपः कोऽपि संभवतीति भावः ॥सू० ४॥
॥भाषाकारणादि वक्तव्यता ।। मूलम्-भासा णं भंते ! किमादीया, किं पवहा, किं संठिया, किं पज्जवसिया ? गोयमा ! भासा णं जीवादीया सरीरप्पभवा वजसंठिया लोगंतपज्जवसिया पण्णत्ता-भासा कओ य पभवइ, कइहि व समएहि भासती भासं भासा कइप्पगारा कति वा भासा अणुमया उ ।१। सरीरप्पभवा भासा दोहि य समएहि भासती भासं। भासा चउप्पगारा दोणि य भासा अणुमता उ ॥२॥ कतिरिहा णं भंते ! भासा पण्णत्ता ? गोयमा ! दुविहा भासा पण्णत्ता, तं जहा पजत्तिया च अपजत्तिया य, पजत्तिया णं भंते ! भासा कतिविहा पण्णता ? गोयमा ! दुविहा पपणत्ता, तं जहा सच्चा मोसा य, सच्चा णं भंते ! भासा पन्जत्तिया कति. विहा पण्णत्ता, गोयमा ! दसविहा पण्णत्ता, तं जहा-जणवय सच्चा सम्मयसच्चार ठवणलचा३ नामसच्चा: रूबसचा५ पडुच्चसच्चा६ क्वहारसच्चा७ भावसञ्चाट जोगसञ्चा९ ओवम्मसन्या१० जणवय१ संमत२ ठवणा३ नामे४ रूवे५ पडुच्च सच्चे य ६। बहार७ सावट जोगे९ दुसमे ओवम्म सच्चे य १० ॥१॥ मोसा णं भंते! भासा पन्जत्तिया कतिविहा पपणत्ता ? गोयमा ! दसविहा पणत्ता, तं जहा-कोहणिस्तिया? माणनिल्लिया२ मायानिस्तिमा३ लोहनिस्लिया४ पेजणिस्तिया५ दोसपिस्सिया६, हासणिस्सिया७ भयणिस्लिया८ अक्खाइयाणिस्सिया९ भाषा नहीं है । उस में शाब्दिक व्यवहार के अनुसार कोई दोष नहीं है । दोष तो तभी होता है जब वस्तु के स्वरूप से विरुद्ध कथन किया जाय । जैसा वस्तु स्वरूप है, वैसा ही कहा जाय तो उस में कोई दोप नहीं हो सकता ॥सू० ४॥ શાબ્દિક વ્યવહારના અનુસાર કેઈ દેષ નથી. દેવ તે ત્યારે થાય છે જ્યારે વસ્તુના વરૂપથી વિરુદ્ધ કથનક રાય. જેવું વસ્તુ સ્વરૂપ છે તેવું જ કહેવાય છે તેમાં કેઈ દેવ નથી થઈ શકતે. કે ૪ |