________________
प्रमेयवोधिनी टीका पद ११ सू. ४ वचनविशेषनिरूपणम् च्छन्तं विलोकय पिता आगच्छतीति ब्रवीति, शिष्यः पुनरुपाध्याय इति ब्रूते तथैव प्रकृतेऽपि मानुषी प्रभृतीनां सर्वासां त्रिलिङ्गकत्वात्मकत्वेऽपि योनिमृदुत्वाधीरत्वचपलत्वादिलक्षणस्त्रीत्वस्यैवात्र प्राधान्येन प्रविपादयितु मिष्टत्वात् तेन विशिष्टं तिरोहितशेषधर्माणं धर्मिणं प्रधानीकृत्य प्रतिपादनत्वात् सर्वा सा मानुपी प्रभृति स्त्रीवाक् स्त्रीत्वप्रतिपादिका भवतीति भावः, गौतमः पृच्छति-'अह भंते ! मणुस्से जाव चिल्ललए जे यावन्ने तहप्पगारा सन्या सा पुमवऊ ?' हे भदन्त ! अथ मनुष्यो यावत्-महिपः अश्वो सिंहो व्याघ्रो वृकः द्वीपी ऋक्षा, तरक्षः, पराशरो रासभः, शृगालो विडालः शुनकः कोलशुनकः, कोकन्तिकः शशकश्चित्रकश्चिल्ललको येऽपि चान्ये तथाप्रकारकाः शब्दाः सन्ति किं सर्वा सा वाक् पुल्लिङ्गार्थप्रतिपादिका वाणी वर्तते ? प्रागुक्तरीत्या संशयात्प्रश्नः, भगवानाह-'हंता, गोयमा !' हे है, अत्यन्त उदारता भी है, जनकत्व भी है, अध्यायकत्व भी है। उसमें ये सभी धर्म एकसाथ रहे हुए हैं। फिर भी जब उसका पुत्र उसे आता देवता है तो कहता है-पिताजी आ रहे हैं । उसका शिष्य कहता है-उपाध्याय आ रहे हैं। इसी प्रकार प्रकृत में मानुषी आदि सभी-यद्यपि निलिंगात्मक है, तथापि योनि, मृदुता, अधीरता, चपलता आदि स्त्रीलक्षणों की ही प्रधानता से विवक्षा होने के कारण, उनसे विशिष्ट धर्मों को प्रधान करके प्रतिपादन होने से मानुषी आदि भाषा स्त्रीवाकू अर्थात् स्त्रीत्व का प्रतिपादन करनेवाली भाषा कहलाती है।
गौतमस्वामी पुनः प्रश्न करते हैं-हे भगवन् ! 'मणुस्से' यावत् 'चिल्ललए' अर्थात् 'मनुप्य' से लगाकर 'चिल्ललक' तक के शब्द अर्थात् महिष, अश्व, हस्ती, सिंह, व्याघ्र, वृक, डीपी, ऋक्ष, तरक्ष, पराशर, शृगाल, विडाल, शुनक, कोलशुनक, कोकन्तिक, शशक, चित्रक और चिल्ललक, शब्द तथा इसी प्रकार શાસ્ત્રજ્ઞાતુ પણ છે. અત્યન્ત ઉદારતા પણ છે, જનકત્વ પણ છે, અધ્યાપકત્વ પણ છે, તેમાં આ બધા ધર્મ એક સાથે રહેલા છે. તે પણ જ્યારે તેને પુત્ર તેને આવતે જોવે છે તે કહે છે-પિતાજી આવી રહ્યા છે. તેના શિષ્ય કહે છે–ઉપાધ્યાય અવિ રહેલા છે. એ પ્રકારે કૃતમ માપી આદિ બધા યદ્યપિ ત્રિલિંગાત્મક છે. તથાપિ યોનિ મૃદુતા, અધીરતા ચપલતા આદિ સ્ત્રીલક્ષણોની જ પ્રધાનતાથી વિવક્ષા થવાને કારણે, તેમનાથી વિશિષ્ટ ધમીને પ્રધાને કરીને પ્રતિપાદન થવાથી માનુષી આદિ ભાષા સ્ત્રીવાફ અર્થાત્ સ્ત્રીત્વનું પ્રતિપાદન કરવાવાળી ભાષા કહેવાય છે.
श्री गौतभस्वामी पुनः प्रश्न ४२ छ-3 लगवन् 'मणुस्से' यावत् 'चिल्ललए' भनुष्यथा भा२ लाने 'चिल्ललक सुधीना श६ अर्थात् महिष, पा), हाथी, सिड, पा, १४, हाथी, *क्ष, तरस, ५२२२२, रासस, Pa, MEL31, शुन४, शुन४, dिs, शशा, ચિત્રક અને ચિલલક. શબ્દ તથા એજ પ્રકારના અન્ય જે છે, તે બધા પુરૂષવા છે? અર્થાત્ પુલિંગ પ્રતિપાદક ભાષા છે? એમાં સંશયનું કારણ પૂર્વવત સમજવું જોઈએ.