________________
२५२
-
प्रमापना वस्त्वभिधानाभावात् , परपीडाजनकत्वाभावाच्च, नापि आराधनविराधनी संभवति एकदेशापरदेशाभ्यां संवादविसंवादाभावात् , यधा-हे मुने! प्रतिक्रमणं कुरु, स्थण्डिलानि प्रत्युपेक्षस्वेत्यादिव्यवहारान्तर्गता आमन्त्रिण्यादि स्वरूपा भवति अथवा विहारं कृत्वा ग्रामममीपे समा गतः सन् वदति-ग्रामः आगत इति, सा असत्या मृपा नाम चतुर्थी भापा व्यवहियते इति भावः ।
प्रकृतमुपसंहरम्नाह 'से तेणटेणं गोयमा ! एवं बुच्चइ ओहारिणी णं भासा मिय सच्चा, सिय मोसा, सिय सच्चामोसा, सिय असच्चा मोसा' हे गौतम ! तत्-अथ, तेनार्थेन एवमुच्यते अवधारणी खलु भाषा स्यात्-कदाचित् सत्या, स्यात्-कदाचित् मृपा, रया-कदाचित् सत्यामृपा, स्यात्-कदाचित् असत्या मृपा चेति व्यपदिश्यते ॥ सू० १॥
॥ भाषा विशेष वक्तव्यता ॥ मूलम्-अह भंते ! गाओ सिया पसू पक्खी पाणवणी णं एसा भासा ण एसा भासा मोसा ? हता, गोयमा! जा य गाओ मिया पसू पक्खी पणदणी णं एसा भासा, ण एसा भासा कथन करने वाली अथवा परपीडा जनक न होने से विराधनी भी न कही जा सके, साथ ही जिसमें एक देश से संवाद और एक देश से विसंवाद न होने से आराधन-विराधनी का अर्थात् मिअभापा का लक्षण भी न पाया जाय, वह असत्यामृषा नामक चौथी भाषा है, जैसे-हे मुनि ! प्रतिक्रमण करो, स्पंडिल का प्रतिलेखना करो इत्यादि व्यवहार के अन्तर्गत भाषा, आमंत्रण आदि करने वाली भाषा अथवा विहार करके ग्राम के समीप आने पर कहना कि ग्राम आ गया ! इसे अनुभयभाषा अथवा व्यवहार भाषा भी कहते हैं। __ अब प्रकृत विषय का उपसंहार करते हैं-हे गौतम ! इस कारण से ऐसा कहा जाता है कि अवधारणी भाषा कदाचित् सत्य, कदाचित् असत्य, कदाचित् सत्यामृषा और कदाचित् असत्यामृषा होती है ॥१॥ પરપીડાજનક ન હોવાથી વિરાધની પણ ન કહી શકાય, સાથે જ જેમાં એક દેશથી સંવાદ અને એક દેશથી વિસ વાદ ન હોવાથી આરાધન વિરાધમની અર્થાત્ મિશ્ર ભાષાનું લક્ષણ પણ ન હોય, તે અસત્યા મૃષા નામક ચેથી ભાષા છે જેમ- હે મુનિ! પ્રતિક્રમણ કરે, સ્થ ડિલનું પ્રતિલેખન કરો. ઈત્યાદિ વ્યવહારના અન્તર્ગત ભાષા, આમંત્રણ આદિ કરવાવાળી ભાષા અથવા વિહાર કરીને ગામના સમીપ આવતા કહેવું કે ગામ આવી ગયું ! તેને અનુભય ભાષા અથવા વ્યવહાર ભાષા પણ કહે છે
હવે પ્રદ્યુત વિષયને ઉપસંહાર કરે છે–હે ગૌતમ! આ કારણથી એવું કહેવાય છે કે અવધારણ ભાષા કદાચિત્ સત્ય, કદાચિત્ અસત્ય, કદાચિત્ સત્ય મૃષા અને કદાચિત અસત્યામૃષા બને છે કે ૧ |