________________
२२०
प्रयापनास्त्रे कदाचित् कश्चित् अचरमो भवति, ‘एवं निरंतरं जाव वेमाणिए' एवम्-नैरयिकस्य चरमभापो क्तिरीत्या चतुर्विंशतिदण्डकक्रमेण, निरन्तरम्-अव्यवधानेन, चरमभाषया प्ररूप्यमाणो यावद्: भवनपति पृथिवोकायिकाये केन्द्रियविकलेन्द्रियपश्चेन्द्रियरि यग्योनिकमनुष्यवानव्यन्तरज्योति कवैमानिकोऽपि स्यात्-कदाचित् कश्चित् 'चरमो' नवति, स्यात्-कदाचित् कश्चिद् 'अचरमो' भवति, गौतमः पृच्छति-'नेरइया णं भंते ! भासा चरमेगं किं चरमा, अचरमा ?' हे भदन्त ! नैरयिकाः खलु भापाचरमेण चरमया भापया प्ररूप्यमाणाः कि चरमा भवन्ति ? किं वा अच. रसाः भवन्ति ? तथा च ये पृच्छा समये नैरयिकाः भवन्ति ते स्वकालक्रमेण चरमां भाषां प्राप्तवन्तस्तया चरमभापया किं चरमा व्यपदिश्यन्ते ? किं वा अचरमा व्यपदिश्यन्ते ? इति प्रश्नाशयः, भगवान् आह-'गोयमा!' हे गौतम ! 'चरमा वि अचरमा वि' चरमया भाएया प्ररूप्यमाणा नैरयिकाः कदाचित् केचित् चरमा व्यपदिश्यन्ते, कदाचित् केचित 'अचरमा' व्यपदिश्यन्ते 'एवं जाय एगिदिय वज्जा निरंतरं जाव वेमा. णिया' एवम्-उपर्युक्तरीत्या चरमया भापया प्ररूप्यमाण: यावद् भवनपति प्रभृतयः, एके __ भगवान-हे गौतम ! नारक चरस भाषा से कोई चरम और कोई अचरम होता है । नारक जीव के भाषो चरम और भाषा-अचरम के समान चौवीसों दंडकों के जीव को अर्थात् भवनपति आदि को भी भाषा चरम और भाषाअचरम समझ लेना चाहिए । यही प्रश्न बहुवचन की अपेक्षा से प्रस्तुत किया जाता है। ___ गौतमस्वामी-हे भगवन् ! बहुत नारक क्या चरम भाषा से चरम हैं अथवा अचरम हैं ? पृच्छा के समय जो नारक हैं, वे अपने काल क्रम से चरम भाषा को प्राप्त हुए हो, वे भाषा चरम कहलाते हैं और उनसे जो भिन्न हैं वे भाषाअचरम कहे जाते हैं। ___भगवान-हे गौतम ! भाषा चरन की अपेक्षा से प्ररूपित किये जाने वाले नारकों में कोई भापा चरम भी होते हैं, कोई भाषा अचरम भी होते हैं। इसी
શ્રી ભગવાન --હે ગૌતમ ! નારક ભાષાથી કેઈ ચરમ અને કોઈ અચરમ હોય છે નારક જીવના માથા પરમ અને ભાષા અચરમના સમાન ચોવીસે દંડકેના જીવને અર્થાત ભવનપતિ આદિને પણ ભાષા ગરમ અને ભાષા અચરમ સમજી લેવા જોઈએ. એજ પ્રશ્ન બહુવચનની અપેક્ષાથી પ્રસ્તુત કરાય છે
શ્રી ગૌતમ સ્વામી–હે ભગવન્! ઘણુ નારકે શું ચરમ ભાષાથી ચરમ છે અથવા અચરમ છે? પૃછાના સમયે જે નારદ છે તેઓ પોતાના કાલ કમે ચરમ ભાષાને પ્રાપ્ત ચલ હેય, તેઓ ભાષા ચરમ કહેવાય છે અને તેમનાથી જે ભિન્ન છે તે ભાષા–અચરમ કહેવાય છે ?
શ્રી ભગવાન હે ગૌતમ! ભાષા ચરમની અપેક્ષાએ પ્રરૂપિત કરાયેલ નારકમાં કઈ ભાષ ચરમ પ હેય છે. કઈ ભાષા અચરમ પણ હોય છે. એ જ પ્રકારે વિમાનિકે સુધી