________________
૨૮
प्रजापनासूत्र 'चरमावि अचरमावि' गन्धपर्यायल्प चरमेण कदाचित् केचिद् नैरपिकाथरमा अपि भवन्ति, कदाचित् केचित् अचरमा अपि भवन्ति, 'एवं निरंतरं जाव वेमाणिया' एवम्-उपर्युक्तरीत्या, निरन्तरम्-अव्यवधानेन चतुर्विंशतिदण्डकक्रमेण यावत्-भवनपति पृथिवीकायिकाधेकेन्द्रिय विकलेन्द्रियपञ्चेन्द्रियनियंग्योनिझमनुष्यवानव्यन्तरज्योतिप्वैमानिका अपि गन्धपर्यायरूपचरमेण कदाचित् केचिद् चरमा भवन्ति, कदाचित् केचिद् अवरमा भवन्ति, गौतमः पृच्छति 'नेरइए णं भंते ! रसचरमेणं किं चरमे अचरमे ?' हे भदन्त ! नैरयियः खलु रसचर मेण रस. पर्यायरुपचरमेण किं चरमो भवति ? किं वा अत्ररमो रावति ? भगवान् आह-'गोयमा ।' हे गौतम ! 'सिय चरमे, सिय अचरम' रसपर्यायरूपचरयेण स्यात्-कदाचित् कश्चिद् नैरयिकश्वरमो भवति, स्यात्-कदाचित् कश्चिद् नैरयिका अचरमो भवति प्रामुक्तयुक्तेः, 'एवं निरंतरं जाव वेमाणिए' एवम्-उपर्युक्तरीत्या, निरन्तरम् , अव्यवधानेन चतुर्विंशतिदण्डकक्रमेण यावद्-भवनपति पृथिवीकायिकायेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तर
गौतमस्वामी-हे भगवन् ! बहुत नारक जोव क्या गन्ध चरम से चरम होते हैं अथवा अचरम होते हैं ?
भगवानू-हे गौतम ! कोई चरम भी होते हैं, कोई अचरम भी होते हैं। इसी प्रकार चौवीलों दंडकों को लेकर भवनपति, पृथ्वीकायिक आदि एकेन्द्रियों, 'पंचेन्द्रिय तिर्थचों, मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों के विषय
में भी समझ लेना चाहिए। - गौतमस्वामी-हे भगवन् ! एक नारक रसपर्याय रूप चरम की अपेक्षा से 'चरम होता है या अचरम होता है ? ... भगवान्-हे गौतम ! रस-चरम की अपेक्षा कोई नारक चरम होता है और
कोई अचरम होता है । युक्ति पहले के समान समझना चाहिए । नारक के समान वैमानिक तक चौवीस दंडकों को लेकर इसी प्रकार कहना चाहिए, 1 શ્રી ગૌતમસ્વામી–હે ભગવન્! ઘણું નારક છવ શું ગન્ધ ચરમથી ચરમ થાય છે 'मथा भयरम थाय छ?
શ્રી ભગવા–હે ગૌતમ! કેઈ ચરમ પણ થાય છે, કોઈ અચરમ પણ થાય છે. એજ પ્રકારે વીસે દડકેને લઈને ભવનપતિ, પૃથ્વીકાયિક આદિ એકેન્દ્રિ, વિકલેન્દ્રિ પંચેન્દ્રિય તિર્ય, મનુષ્ય, વાનવ્યન્તરે, તિષ્ક અને વૈમાનિકેના વિષયમાં પણ સમજવું જોઈએ. - શ્રી ગૌતમસ્વામી - હે ભગવન્ ! એક નારક રસ પર્યાય રૂ૫ ચરમની અપેક્ષાએ ( ચરમ થાય છે અગર અચરમ થાય છે ? - શ્રી ભગવાન - ગૌતમ ! રસ ચરમની અપેક્ષાએ કોઈ નારક ચરમ થાય છે અને કેઈ અચરમ થાય છે, યુક્તિ પહેલાની સમાન સમજવી જોઈએ. નારકના સમાન માનિક