________________
प्रमेयबोधिनी टीका पद १० सू० ७ जीवादिचरमाचरमनिरूपणम् किं वा अचरमा भवन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! 'चरमा वि अचरमा वि' भवपर्यायरूपचरमेण प्ररूप्यमाणा नैरयिकाः स्यात्-कदाचित् केचित् 'चरमाः' इति व्यपदिश्यन्ते, स्यात्-कदाचित् केचिद् 'अचरमाः' इति व्यपदिश्यन्ते इति नैरयिक गति चरमवंद वसेयम् , 'एवं निरंतरं जाव वेमाणिया' एवम्-वहुत्व विशिष्ट नैरयिकाणां भवपर्यायरूप चरमत्वोक्तिरीत्या चतुर्विंशतिदण्डकक्रमेण, निरन्तरम् -अव्यवधानेन, भवपर्यायरूपचरमत्वेन प्ररूप्यमाणाः यावद्-भवनपतिपृथिवीकायिकायेकेन्द्रियविकलेन्द्रिपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिप्कवैमानिका अपि पदाचित् केचित् चरमा भवन्ति, कदाचित केचित अचरमा भवन्ति, गौतमः पृच्छति-'नेरइएणं भंते ! भासा चरमेणं किं चरमे अचरमे ? हे भदन्त ! नैरयिका खलु भापाचरमेण-चरमभापया भापापर्यायरूप चरमेण प्ररूप्यमाण कि चरमो भवति ? किं वा अचरमो भवति ?, भगवान् आह-'गोयमा!' हे गौतम ! 'सिय चरमे सिय अपरमे' नैरयिकः खलु चरमभापया, स्यात्-कदाचित् कश्चित् चरमो भवति स्यात्___ गोतमस्वामी-हे भगवन ! बहुत नारक भव पर्याय रूप चरम से क्या चरम हैं अथवा अचरम हैं ?
भगवन्-हे गौतम ! चरम भी हैं, अचरम भी हैं । अर्थात् वहुत-से 'नारक ऐसे भी हैं जो वर्तमान नारक भव के पश्चात् पुनः नारक भव में उत्पन्न नहीं होगे, वे भव चरम हैं। वहत-से नारक ऐसे भी हैं जो भविष्य में पुनः नारक 'भव में उत्पन्न होंगे, वे भव-अचरम हैं। नारकों के संबंध में जो कथन किया गया है, वही भवनपति, पृथ्वी-कायिक आदि एकेन्द्रियों, विकलेन्द्रियों, तिर्यच पंचेन्द्रियों, मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों के विषय में भी समझना चाहिए। उनमें भी नारकों के समान कोई चरम हैं, कोई अचरम हैं।
गौतमस्वामी-हे भगवन् ! नारक जीव भाषाचरम से अर्थात् चरम भाषा की अपेक्षा से चरम है या अचरम है ?
શ્રી ગૌતમસ્વામી - હે ભગવન્! ઘણા નારક ભવ પર્યાય રૂપ ચરમથી શુ ચરમ છે અથવા અચરમ છે? - શ્રી ભગવાન-હે ગીતમ! ચરમ પણ છે, અચરમ પણ છે. અર્થાત્ ઘણા નારકે એવા પણ છે જે વર્તમાન નારક ભવની પછી ફરીથી નરકભવમાં ઉત્પન્ન થશે નહિ. તે ભવ ચરમ છે. ઘણું નારક એવા પણ છે જે ભવિષ્યમાં ફરી નારક ભવમાં ઉત્પન્ન થશે તેઓ ભવ અચરમ છે. નારકના સંબંધમાં જે કથન કરાયું છે, તેજ ભવન વાસી. પૃથ્વી કાયિક આદિ એકેન્દ્રિ, વિલેન્દ્રિ, તિર્યંચ પચેન્દ્રિય, વાનન્તરે, તિકે અને વૈમાનિકના વિષયમાં પણ સમજવું જોઈએ. તેઓમાં પણ નારકેના સમાન કઈ ચરમ છે, કેઈ અચરમ છે.
શ્રી ગૌતમસ્વામી–હે ભગવન્! નારક જીવ ભાષા ચરમથી અર્થાત્ ચરમ ભાષાની અપેક્ષાએ ચરમ છે અગર અચરમ છે?