________________
રરછ
प्रहापनास्त्रे केषित् चरमा अपि भवन्ति, कदाचित् केचित् अचरमा अपि भवन्ति, प्रागुक्तगति चरमवत् , 'एवं निरंतरं जाव वेमाणिया' एवम्-बहुत्वविशिष्टनैरयिकाहारपायरूप चरमोक्तिरीत्या, निरन्तरम् अव्यवधानेन चतुर्विशतिदण्डकक्रमेण, यावद्-भवनपति पृथिवीकायिकायकेन्द्रिय विकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिका अपि कदाचित् केचिद् आहार पर्यायरूप चरमेण चरमा भवन्ति, कदाचित् केचिद् अचरमा भवन्ति, प्रागुक्तयुक्तेः। गौतमः पृच्छति-'नेरइए णं भंते ! भावचरमेणं किं चरमे, अचरमे ?' हे भदन्त ! नैरयिकः खलु भावचरमेण भावपर्यायरूपचरमेण प्ररूप्यमाणः किं चरमः इति व्यपदिश्यते ? किं वा अचरमः इति व्यपदिश्यते ? भगवान् आह-'गोयमा ! हे गौतम ! 'सिय चरमे, सिय अचरमे' भावपर्यायरूपचरमेण प्ररूप्यमाणो नरयिकः स्यात्-कदाचित् कश्चित् चरमो भवति, स्यात्-कदाचित् कश्चिद् अचरमो भवति, 'एवं निरंतरं जाव वेमाणिए' एवम्-उपर्युक्त नैरयिक भावपर्याय चरमौक्तिरीत्या निरन्तरम् अव्यवधानेन चतुर्विंशतिदण्डकक्रमेण भावपर्यायरूपचरमेण प्ररूप्यमाणो यावद्-भवनपति पृथिवीकायिकायेकेन्द्रिय'विकलेन्द्रियपञ्चन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकोऽपि कदाचित् कश्चिद लगातार वैमानिकों तक चौवीलों दंडकों को लेकर प्ररूपणा समझ लेनी चाहिए, अर्थात् नारकों के समान ही भवनपतियों, पृथ्वीकायिक आदि एकेन्द्रियों, विक लेन्द्रियों, पंचेन्द्रिय तिर्यंचों, मनुष्यों, वानव्यन्तरों, ज्योतिष्कों और वैमानिकों को भी आहार चरम की अपेक्षा चरम और अचरम कहना चाहिए । स्पष्टी करण पूर्ववत् समझना चाहिए। ___ गौतमस्वामी-हे भगवन् ! एक नारक जीव भाव चरम से अर्थात् भावपर्याय रूप चरम से क्ण चरम होता है ? अथवा अचरस होता है?
भगवान-हे गौतम ! कोई चरम होता है, कोई अचरम होता है। जो नारक जिस औदयिक भाव-पर्याय का अन्तिमवार अनुभव कर रहा है, भविष्य में पुनः कभी अनुभव नहीं करेगा, वह उस भाव की अपेक्षा भाव चरम कहलाता है। उससे जो भिन्न हो वह भाव-अचरम कहा जाता है। कोई नारक भाव. વરત વિમાનિકે સુધી ચોવીસે દંડકેને લઈને પ્રરૂપણું સમજી લેવા જોઈએ, અર્થાત્ નાર
ની સમાન ભવનપતિ, પૃથ્વીકાયિક આદિ એકેન્દ્રિ, વિકલેન્દ્રિય, પ ચેન્દ્રિયતિયા મન, વનવ્યન્તર, તિથ્ય અને વૈમકેને પણ આહાર ચરમની અપેક્ષાએ ચરમ અને અચરમ કહેવા જોઈએ. સ્પષ્ટીકરણ પૂર્વવત્ સમજી લેવું જોઈએ
શ્રી ગૌતમસ્વામી- હે ભગવાન! એક નારક છવ શ્વાસોચ્છવાસ અર્થાત્ ભવ પર્યાય રૂપ ચરમથી શું ચરમ હેાય છે ? અથવા અચરમ હોય છે?
શ્રી ભગવાન-હે ગૌતમ! કેઈ ચરમ હોય છે, કેઈ અચરમ હોય છે જે નારક જે ઔદયિક આદિ ભાવ પર્યાયને અન્તિમ વાર અનુભવ કરી રહેલ છે. ભવિષ્યમાં ફરી કયારેય અનુભવ કરશે નહિ તે એ ભાવની અપેક્ષાએ ભાવ ચરમ કહેવાય છે, તેનાથી જે