________________
प्रमेयबोधिनी टीका पद १० सू. ७ जीवादिचरमाचरमनिरूपणम्
२२३ चरमवत् , गौतमः पृच्छति-'नेरइए णं भंते ! आहारचरमेणं किं चरमे अचरमे ?' हे भदन्त ! नैरयिकः खलु आहार चरमेण-आहारपर्यायरूप चरमेण प्ररूप्यमाणः किं चरमो भवति ? कि वा अचरमो भवति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सिय चरमे सिय अचरमे' आहार पर्यायरूपचर मेण प्ररूप्यमाणो नैरयिकः स्यात्-कदाचित्, कश्चित् चरमो भवति, स्यात् कदाचित् कश्चिद् अचरमो भवति, ‘एवं निरंतरं जाव वेमाणिए' एवम्-उपर्युक्तरीत्या निरन्तरम्-अव्यवधानेन चतुर्विंशति दण्डकक्रमेण आहारपर्यायचरमेण प्ररूप्यमाणो यावद् भवनपति पृथिवीकायिकायेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमा. निकोऽपि कदाचित् कश्चिद् चरमो भवति, कदाचित् कश्चिद् अचरमो भवति, प्रागुक्तगतिचरमवत , गौतमः पृच्छति-'नेरइया णं भंते ! आहार चरमेणं किं चरमा, अचरमा ?' हे भदन्त ! नैरयिकाः खलु आहारचरमेण आहारपर्यायरूपचरमेण प्ररूप्यमाणाः किं चरमाः इति व्यपदिश्यन्ते ? किं वा अचरमा इति व्यपदिश्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम! 'चरमा वि, अचरमा वि' आहारपर्यायरूपचरमेण प्ररूप्यमाणा नैरयिकाः कदाचित
गौतमस्वामी-हे भगवान् ! कोई एक नारक क्या आहोर चरम से चरम होता है अथवा अचरम होता है ?
भगवान्-हे गौतम ! कोई नारक चरम होता है, कोई अचरम होता है। इसी प्रकार चौवीसों दंडकों को लेकर एक वचन में प्ररूपणो करनी चाहिए । यही प्रश्न बहुवचन को लेकर प्रस्तुत किया जाता है।
गौतमस्वामी-हे भगवन् ! बहुत नारक क्या आहार चरम की अपेक्षा चरम हैं अथवा अचरम हैं ? ।
भगवान्-हे गौतम ! आहार पर्याय रूप चरम की अपेक्षा प्ररूपणा करने पर कोई नारक आहार चरस होते हैं, कोई आहार-अचरम होते हैं। इसी प्रकार આદિ એકેન્દ્રિ, વિલેન્દ્રિ. પંચેન્દ્રિતિયે, મનુષ્યો, વાતવ્યન્તરે, તિક અને વૈમાનિકોને પણ આન પ્રાણુ ચરમ અને અચરમ સમજી લેવા જોઈએ.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! કોઈ એક નારક શું અહાર ચરમથી ચરમ હોય અથવા અચરમ હોય છે?
શ્રી ભગવાન-હે ગૌતમ! કઈ નારક ચરમ હોય છે, કેઈ અચરમ હોય છે. એ જ પ્રકારે એવી દંડકેને લઈને એક વચનમાં પ્રરૂપણા કરવી જોઈએ. એજ પ્રશ્ન બહુવચનને લઈને પ્રસ્તુત કરાય છે
- શ્રી ગૌતમસ્વામી–હે ભગવન્! ઘણા નારકે શું આહાર ચરમની અપેક્ષાએ ચરમ છે અથવા અચરમ છે? - શ્રી ભગવાન-હે ગીતમ! આહાર પર્યાય રૂપ ચરમની અપેક્ષાએ પ્રરૂપણા કરવાથી કોઈ નારક આહાર ચરમ થાય છે. કેઈ આહાર અચરમ થાય છે. એ જ પ્રકારે અન