________________
-
प्रमेयबोधिनी टीका पद १० सू० ५ द्विप्रदेशादिस्कन्धस्य चरमाधरमत्वनिरूपणम् १२७ नो चरमश्च अचरमश्च अवक्तव्यानि च २० नो चरमश्च अचरमाणि च अकक्तव्यश्च २१ नो घरमश्च अचरमाणि च अवक्तव्यानि च २२ स्यात् चरमौ च अचरमश्च अवक्तव्यश्च २३ स्यात् चरमौ च अचरमश्च अवक्तव्यौ च २४ स्यात् चरमौ च अचरमौ च अवक्तव्यश्च २५ नो चरमाणि च अचरमाणि च अवक्तव्यानि च २६ षट्प्रदेशिकः खलु भदन्त ! पृच्छा, गौतम ! पझदेशिकः खलु स्कन्धः स्यात् चरमः १ नो अचरमः २ स्यात् अवक्तव्यः३ नो चरमाणि अचरमाई च अवत्तव्ययाइं च) अचरमाणि और अवक्तव्यानि नहीं, (१८) (नो चरमे य अचरमे य अवत्तव्यए य) चरम, अचरम, अवक्तव्य नहीं, (१९) (नो चरमे य अचरमे य अवत्तव्वयाइच) चरम, अचरम और अबक्तव्यानि नहीं, (२०) (नो चरमे य अचरमाईच अवत्तव्वए य) चरम, अचरमाणि और अवक्तव्य नहीं, (२१) (नो चरमेय अचरमाइं च अवत्तव्वयाई च) चरम अचरमाणि और अवक्तव्यानि नहीं, (२२) (सिय चरमाइं च अचरमे य अवत्तव्वए य) कथंचित् चरमाणि, अचरम और अवक्तव्य है, (२३) (सिय चरमाइं च, अचरमे य, अवत्तव्वयाई च) कथंचित् चरमाणि, अचरम और अवक्तव्यानि है, (२४) (सिय चरमाइं च अचरमाइं च अवत्तव्वए य) कथंचित् चरमाणि, अचरमाणि
और अवक्तव्य है, (२५) (नो चरमाइं च अचरमाइं च अवत्तव्वयाई च) चरमाणि, अचरमाणि और अवक्तव्यानि नहीं है, (२६)
(छप्पएसिए णं भंते ! खंधे पुच्छा ?) हे भगवन् ! षटूप्रदेशी स्कंध के विषय में पृच्छा ? (गोयमा ! छप्पएसिए णं खंधे सिय चरमे) हे गौतम ! षट्प्रदेशी स्कंध कथंचित् चरम है, (१) (नो अचरमे) अचरम नहीं है, (२) (सिय अवत्तव्यए) कथंचित अवक्तव्य है, (३) (नो चरमाई) चरमाणि नहीं, (४) (नो अचरमाई) नथी, १८ (नो चरमे य अचरमे य अवत्तव्वए य) यरभ, मयरम. अवतव्य नथी, १८ (नो चरमे य अचरमे य अवत्तव्वयाइं च) य२भ, मयरम मन अवतव्यानि नही, २० (नो चरमे य अचरमाइं च अवत्तव्वएय) य२म, अयरमाणु मने मतव्य नही २१ (नो चरमे य अचरमाइं च अवत्तव्वयाइं च) य२भ, भयरमाण, भने सवतव्यानि नही.२२ (सिय चरमाइं च अचरमेय अवत्तव्बएय) ४थयित् ५२मा, अन्य२भ, भने ११४तव्य छे. २३ ' (सिय चरमाइं च, अचरमे य अवत्तव्वयाइं च) ४थयित् २२माति, मन्य२म भने अवतव्यान छे, २४ (सिय चरमाई च अचरमाइं च अवत्तव्बए य) ४थ यित् यरमाण अय२ भालि मन अवतव्य छ २५ (नो चरमाइं च अचरमाइं च अवत्तव्बयाई च) य२माए, અચરમાણિ અને અવક્તવ્યાનિ નથી ૨૬
(छप्पएसिएणं भंते । खंधे पुच्छा ?) डे लगवन् ! ५८ प्रदेशी २४न्धना विषयमा छ ? (गोयमा ! छप्पएसिएणं खंधे सिय चरमे) 3 गौतम ! षट्शा २४.५ ४थयित् यम छे. (नो अचरमे) अयरम नथी, २ (सिय अवतव्वए) ४थायित् अवतव्य छे. ३ (नो चर