________________
___ प्रर्मययोधिनी टोका पद १० सू. ५ द्विपदेशादिEया वामावरम निगम् १४१
चरमौ भवतः, मध्यप्रदेशावगाढस्त्वचरमो भवति इति तदुभयात्मकश्चतुष्प्रदेशिकरकन्धोऽपि 'चरमौ चाचरमश्च' इति व्यपदिश्यते इति भावः दशमोऽपि भङ्गस्तत्र संघटते एवेत्याह'सिय चरमाइं च अचरमाइं य १०' चतुष्प्रदेशिकस्कन्धः स्यात्-कदाचित् 'चरमौ च अचरमौ च' इति व्यपदिश्यते तथाहि यहा चतुष्प्रदेशिकः स्कन्धश्चतुर्दाकाशप्रदेशेषु समश्रेण्या व्यवस्थितेषु वक्ष्यमाणनवमस्थापनारीत्याऽवगाहते तदा आधन्तद्विप्रदेशावगाढौ द्वौ परमाणू चरमौ भवतः, द्वौ च परमाणू द्वयोर्मध्यमयोराकाशप्रदेशंयोरवगाढौ अचरमौ भवतः इति तदुपयास्मकश्चतुष्प्रदेशिक स्कन्धोऽपि 'चरमौ च 'अचरमौ च' इति व्यपदिश्यते इति भावः, एकादशोऽपि भङ्गस्तत्र संघटते इत्याह-'सिय चरमे य अवत्तव्यएव ११' चतुष्प्रदेशिका स्कन्धः स्यात्-कदाचित् 'चरमश्च अवक्तव्यश्च' इति व्यपदिश्यते, तथाहि-यदा किल चतुष्प्रदेशिका स्कन्धस्त्रिषु आकाशप्रदेशेषु समश्रेण्या विश्रेण्या च वक्ष्यमाणदशम स्यापनारीत्याऽगाहते तदा समश्रेणिव्यवस्थितद्विप्रदेशावगाढास्त्रयः परमाणयो द्विप्रदेशावगाढ द्विप्रदेशस्कन्धवत् रम कहलाता है । इस प्रकार इन दोनों स्वरूपों वाला चौप्रदेशी स्कंध भी 'चरमौ
और अचरम' कहा जाता है । दशवां भंग भी चौप्रदेशी स्कंध में घटित होता है । अर्थात् चौपदेशी स्कंध 'चरमो-अचरमौ' कहा जा सकता है, क्यों कि जब वह समश्रेणी में स्थित चार आकाशप्रदेशों में आगे कही जाने वाली नौवीं स्थापना के अनुसार आवगाहन करता है, तब आदि और अन्त में अवगाह दो परमाणु 'चरमौ' (दोनों चरम) होते हैं और पीच के दो परमाणु 'अन्चरमौ' कह लाते हैं, अतएव समय चौप्रदेशो स्कंध 'चरमौ-अचरमों कहा जा सकता है। उसमें ग्यारहवां अंग भी घटित होता है, अर्थात् चौप्रदेशीस्कंध कथंचित् 'चरमअवक्तव्य' कहा जाता है, क्यों कि जब कोई चौपदेशोध आगे कही जाने वाली दशमी स्थापना के अनुसार, समश्रेणी और विश्रेणी में स्थित तीन आकाशप्रदेशों में अवगाढ होता है, तब समश्रेणी में स्थित दो आकाशप्रदेशों भयभ. ४वाय छे. मे रे ये मन्त १३॥ वा यौहेशी २४.५ 'चरमो અને અવાજ કહેવાય છે. દશમો ભાગ પણ ચૌપ્રદેશી સ્કન્દમાં ઘટિત થાય છે અર્થાત यौप्रदेशी २४५ 'चरमौ-अचरमौ' ४ा श छ. भ. न्यारे ते सभश्रेयाम स्थित ચાર આકાશ પ્રદેશોમાં આગળ કહેવાશે તે નવમી સ્થાપનાના અનુસાર અવગાહના કરે છે. त्यारे मा मन अन्तम सदमे ५२मा 'चरमौ' (मे यरम) हाय छ भने पयसा मे ५२भार 'अचरमौ' डिपाय छे. तेथी समय योशी २४धने यरभी भयभी' ४ही શકે છે તેમાં અપીઆર ભંગ પણ ઘટિત થાય છે, અર્થાત ચી પ્રદેશી સ્કન્ધ કર્થ
य'चरम 'अवक्त य' उपाय छ, म ब्यारे अईयोप्रशी २४५ मा उपाश ते દશમી સ્થાપનાના અનુસાર, સમશ્રેણી અને વિશ્રેણીમાં સ્થિત 'ત્રણ આકાશ પ્રદેશમાં અવગાઢ થાય છે. ત્યારે સમગ્રમાં સ્થિત છે અ.કાશ પ્રદેશમાં અવગાટ ત્રણ પરમાણુ