________________
१८८
प्रमापनासूत्र नो वा असंख्येयानि भवन्ति, अपि तु अनन्तानि भवन्ति ? 'एवं जाव आयया' एवम्-परिमण्डलोक्तरीत्या, यावत्-वृत्तानि व्यस्त्राणि, चतुरस्त्राणि आयतानि च संस्थानानि नो संख्येयानि भवन्ति, नो.वा असंख्येयानि भवन्ति, अपि तु अनन्तानि भवन्ति, गौतमः पृञ्चति 'परिमंडले णं मंते ! संठाणे किं संखेजपएसिए असंखेन्जयएसिए अर्णतपएसिए ?' हे भदन्त ! परिमण्डलं खलु संस्थानं किं संख्येयप्रदेशिकं भवति ? किं वा असंख्येयप्रदेशिकं भवति ? किंवा अनन्तप्रदेशिकं भवति ? भगवान् आह-'गोयमा ! हे गौतम ! 'सिय संखेज्जपए सिए, सिय असंखेज्जपएसिए, सिय अणंतपएसिए'परिमण्डलात्मक संस्थानं स्यात्-कदाचित् संध्येयप्रदे: शिकं भवति, स्यात्-कदाचित् असंख्येयप्रदेशिकं भवति,स्यात्-कदाचित् अनन्तप्रदेशिकं भवति 'एवं जाव आयए' एवम्-परिमण्डलसंस्थानोक्तरीत्या यावत् वृत्तम्-ज्यस्रम् - चतुरस्रम् आयतश्च संस्थानमपि स्यात्-कदाचित् संख्येयप्रदेशिकं भवति, स्यात्-कदाचित् असंख्येयप्रदेशिक भवति,स्यात्-कदाचित् अनन्तप्रदेशिकं भवति, गौतमः पृच्छति-'परिमडले गं भंते ! संठाणे संखेज्जपएसिए कि संखेज्जपएसोगाढे, असंखेजपएसोगाढे अणंतपएसोगाढे ?' हे भदन्त ! परिमण्डलं खलु संस्थानं संख्येयप्रदेशिकं किं संख्येयप्रदेशावगाढं भवति ? किं वा असंख्येयअनन्त हैं । इसी प्रकार वृत्त, त्रिकोण, चतुष्कोण, और आयत संस्थानों के संबंध में समझलेना चाहिए। वे भी संख्यात या असंख्यात नहीं किन्तु अनन्त हैं ।
गौतम-भगवन ! परिमंडल संस्थान क्या संख्यातप्रदेशी है या असंख्यातप्रदेशी है या अनन्तमदेशी है ?
भगवान-गौतम ! परिमंडल संस्थान कदाचितू संख्यातप्रदेशी कदाचित् असंख्यातप्रदेशी और कदाचित् अनन्तप्रदेशी होता है । आयत संस्थान तक प्रत्येक संस्थान इसी प्रकार है। -- गौतम-हे भगवन् ! जो परिमंडल संस्थान संख्यातप्रदेशी है, वह क्या आकाश के संख्यातपदेशों में अवगाढ होता है ? क्या असंख्यातप्रदेशों में પણ નથી પરંતુ અનન્ત છે. એ પ્રમાણે વૃત્ત, વિકેણ, ચતુષ્કોણ અને આયત સંસ્થાના સંબંધમાં સમજી લેવું જોઈએ. તેઓ પણ સંખ્યાત અગર અસંખ્યાત નથી કિન્તુ અનન્ત છે.
શ્રી ગૌતમસ્વામી–હે ભગવન | પરિમંડલ સંસ્થાન શુ સંખ્યાત પ્રદેશ છે અથવા અસંખ્યાત પ્રદેશ છે અથવા અનન્ત પ્રદેશ છે? * શ્રી ભગવાન –હે ગૌતમ ! પરિમંડલ સંસ્થાન કદાચિત્ સાત પ્રદેશી, કદાચિત્ અસંખ્યાત પ્રદેશ અને કદાચિત્ અનન્ત પ્રદેશી હોય છે આયત સંસ્થાન સુધી પ્રત્યેક સંસ્થાન એ જ પ્રકારે છે.
* શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન ! જે પરિમંડલ સંસ્થાન સંખ્યાત પ્રદેશી છે, તે શું આકાશના સંખ્યાત પ્રદેશમાં અવગાઢ થાય છે? શું અસંખ્યાત પ્રદેશમાં