________________
प्रबोधिनी टीका पद १० सू० ६ संस्थाननिरूपणम्
ટ
टीका-पूर्व द्विप्रदेशिकादि स्कन्धानां चरमाचरमादिवक्तव्यता प्ररूपिताः, स्कन्धानाञ्च परिमण्डलवृत्ताचन्यतमसंस्थानवस्वस्य नियतत्वात् संस्थानवक्तव्यतां प्ररूपयितुमाह- 'कण भंते ! संठाणा पण्णत्ता ?" हे महन्त ! कति कियन्ति खलु संस्थानानि - आकाशः प्रज्ञप्तानि - प्ररूपितानि सन्ति ? भगवान् आह - 'गोयमा !' हे गौतम ! 'पंच संठाणा पण्णत्ता' पञ्चप्रकाराणि संस्थानानि प्रज्ञप्तानि, 'तं जहा' परिमंडले, वट्टे, तसे, चउरंसे, आयए य' तद्यथा - परिमण्ड - लम्-गोलाकारः, वृत्तम्-वर्तुलम्, त्र्यत्रम् - त्रिकोणम्, तिस्रोऽस्त्रयोऽस्मिन् इति त्र्यसमितिव्युत्पत्तेः, आयतञ्च दीर्घम्, गौतमः पृच्छति - 'परिमंडला णं भंते ! संठाणा किं संखेज्जा, असंखेज्जा अता ? 'हे भदन्त ! परिमण्डलानि खलु संस्थानानि किं संख्येयानि भवन्ति ? असंख्येयानि भवन्ति ? किंवा अनन्तानि भवन्ति ? भगवान् आह - 'गोयमा !' हे गौतम ! 'नो संखेज्जा, नो असंखेज्जा, अनंता' परिमण्डलात्मक संस्थानानि नो संख्येयानि भवन्ति,
टीकार्थ - इससे पूर्व द्विप्रदेशी आदि स्कंधों के चरम, अचरम आदि की वक्तव्यता का निरूपण किया गया है, किन्तु जो भी स्कंध होते हैं, वे परिमंडल, वृत्त आदि में से किसी न किसी संस्थान के धारक होते हैं, इस कारण यहाँ संस्थानों की वक्तव्यता का प्ररूपण किया जाता है
श्री गौतमखामी प्रश्न करते हैं - हे भगवान् ! संस्थान कितने कहे हैं ? 'भगवान् हे गौतम ! संस्थान पांच प्रकार के कहे हैं, वे इस प्रकार हैं- (१) परिमंडल - गोलाकार (२) वृत्त - वर्तुल (३) व्यस्र - ( तिकोना ) (४) चतुरस्र - चौं कोर और (५) आयत दीर्घलम्बा ।
गौतम - हे भगवन् ! परिमंडल संस्थान क्या संख्यात हैं, असंख्यात हैं अथवा अनन्त हैं ?
2
भगवान् - गौतम ! परिमंडल संस्थान न संख्यात हैं, न असंख्यात हैं किन्तु ટીકા – અનાથી પૂર્વ દ્વિપ્રદેશી માદિ સ્કન્ધાના ચરમ અચરમ આદિની વક્તવ્યૂ તાનું નિરૂપણ કરાયુ છે, કિન્તુ જે કેંઈ પણ સ્કન્ધ હાય છે, તે પરિમલ, વૃત્ત આદિમાંથી કાઈ ને કાઈ સસ્થાનના ધારક હાય છે, એ કારણે અહીં સંસ્થાનાની વસ્તુવ્યતાનું પ્રરૂપણ કરાય છે
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન્ સંસ્થાન કેટલા કહ્યા છે,
શ્રી ભગવાન્ ·-ડે ગૌતમ ! સ સ્થાન પાંચ પ્રકારના કહ્યાં છે, તે આ પ્રકારે છે–(૧) परिभडस (गोणार) (२) वृत्त-वर्तुल (3) ग्यत्र - त्रिषु (४) यतुरस, भने आायतदीर्घ (सांपु)
શ્રી ગૌતમસ્વામી: હે ભગવન્! પરિમલ સંસ્થાન શું સખ્યાત છે, અસંખ્યાત છે અથવા અનન્ત છે?
શ્રી ભગવાન :–કે ગૌતમ ! પરિમલ સસ્થાન સખ્યાતે નથી અને અસ`ખ્યાત્