________________
प्रमेयवोधिनी टीका पद १० सू. ५ द्विप्रदेशादिस्कन्धस्य चरमाचरमत्वनिरूपणम्
१४३
च' इदि व्यपदिश्यते, किन्तु 'नो चरमाई च अवत्तव्यए य १३' चतुष्प्रदेशिक स्कन्धो नो 'चरमाणि चावक्तव्यश्च' व्यपदिश्यते, प्रागुक्तयुक्तेः, 'नो चरमाई य अवत्तव्ययाई य १४ ' चतुष्प्रदेशिकः स्कन्धो नो 'चरमाणि च अवक्तव्यानि च' इति व्यपदिश्यते, प्रागुक्तयुक्तेरेव, तथैव 'नो अचरमेय अवतन्त्रए य १५' चतुष्प्रदेशिकः स्कन्धो नो अचरमश्च अवक्तव्यश्च' इति व्यपदिश्यते, नो अचरमे य अत्तच्वयाई य १६' नो अचरमश्च अवक्तव्यानि च' इति व्यपदिश्यते, 'नो अचरमाई य अवत्तव्यए य १७ नो अचरमाणि च अवक्तव्यश्च इति वा व्यपदिश्यते, 'नो अचरमाई य अवत्तव्ययाई य १८' नो वा अचरमाणि च अवक्तव्यानि च इति तत्र व्यपदेशो भवति, 'नो चरमे य अचरिमे य अवत्तव्यए य १९' नो चरमश्र अचर - 'मश्च अवक्तव्यश्च' इति वा व्यपदेशो भवति, 'नौ चरिमे य अचरिमे य अवत्तव्वयाई य २०१ नो वा 'चरमथ अचरमश्च अवक्तव्यानि च' इति व्यपदेशो भवति 'नो चरमे य अचरमाई य अवत्तन्वए य २१' नो चरमथ अचरमाणि च अवक्तव्यश्च, इति वा व्यपदेशो भवति, 'नो चरमे य अचरमाईं च अवत्तव्ययाई च २२' नो चरमश्च अचरमाणि च अवक्तव्यानि च, इति वा व्यपदेशो भवति, किन्तु 'सिय चरमाई य अचरिमे य अवत्तव्यए य २३' चतुष्प्र देशिकः स्कन्धः, स्यात् - कदाचित् 'चग्मौ च अचरमश्च अवक्तव्यश्च' इति व्यपदिश्यते, तथाहि - यदास्कंध 'चरम - अवक्तव्य' कहलाता है । मगर उसे 'चरमाणि अवक्तव्य' नहीं कह सकते, इसका कारण पूर्ववत् है । उसे 'चरमाणि - अवक्तव्यानि' भी नहीं कहा जा सकता, पूर्वोक्त युक्ति के अनुसार ही । चौप्रदेशी स्कंध 'अचरम - अवक्तव्य' भी नहीं कहा जा सकता, 'अचरम अवक्तव्यानि' भी नहीं कहा जा सकता, 'अचरमाणि-अवक्तव्य' भी नहीं कहा जा सकता, 'अचरमाणिअवक्तव्यानि' भी नहीं कहा जा सकता, 'चरम - अचरम - अवक्तव्य' भी नहीं, 'चरम - अचरम- अवक्तव्यानि' भी नहीं, 'चरम - अचरमाणि - अवक्तव्य भी नहीं, 'चरम - अचरमाणि - अवक्तव्यानि' भी नहीं कह सकते। हां, उसे कथंचित् 'चरमौ - अचरम - अवक्तव्य' कहा जा सकता है । वह इस प्रकार जब कोई
प्रदेशी २४-६ 'चरम अवक्तव्यौ' उडेवाय छे. पण ते 'चरमाणि अवक्तव्य' नथी हेवाता मेनु रागु पूर्ववत् छे भने चरमाणि - अवक्तव्यानि पशु नथी अड्डी शता पूर्वेति युक्तिन अनुसार ४ तु प्रदेशी ४६ अचरम - अवक्तव्य पशु नथी ही शाता 'अचरम अवक्तव्यानि ' पशु नथी ही शता अचरमाणि अवक्तव्यानि पशु नथी उड्डी शहता. 'चरम -अचरम-अवक्तव्य' पशु नही. 'चरम - अचरम अवक्तव्य नि' पशु नही 'चरम- अचरमाणिअवतव्य पशु नही. 'चरम - अचरमाणि - अवक्तव्यानि ' पशु नहीं' 'चरम अचरमाणि अवकव्यानि' पणु नही रही शाय, हा तेने अथचित् 'चरमौ - अचरम - अवक्तव्य ही शाय છે, તે એ રીતે જ્યારે કેાઈ ચૌપ્રદેશી સ્કન્ધ આગળ કહેવાશે તે ખારમી સ્થાપનાના અનુ