________________
१४२
प्रज्ञापनासूत्रे... चरमः, एकश्च विश्रेणिस्थः परमाणुवत् चरमाचरमशब्दाभ्यां :वक्तुमशक्यत्वात् अवक्तव्यो भवति इति तदुभयात्मकचतुष्प्रदेशिकस्कन्धोऽपि 'चरमश्च अवक्तव्यश्च' इतिव्यपदिश्यते, एवं द्वादशोऽपि भङ्गस्तत्र संघटते इत्याह-'सिय चरमे च अवत्तव्ययाई य १२' चतुष्प्रदेशिका स्कन्धः, स्यात्-कदाचित् , 'चरमश्च अवक्तव्यौ च' इति व्यपदिष्यते, तथाहि यदा खलु चतुष्प्रदेशिकस्कन्धो वक्ष्यमाणकादश स्थापनारीत्या११ चतुर्यु आकाशप्रदेशेषु अवगाहते तत्र द्वौ परमाणु समश्रेण्या व्यवस्थितयोर्द्वयोराकाशप्रदेशयोः वर्तेते द्वौच परमाणु विश्रेण्या व्यवस्थितयोईयोराकाशप्रदेशयोस्तदा सम श्रेण्या व्यवस्थितौ द्वौ परमाणू द्विप्रदेशावगाढ द्विप्रदेशिकस्कन्धवत् चरमः, विश्रेण्या व्यवस्थितौ द्वौ च परमाणू केवलपरमाणुरिव चरमाचरमशब्दभ्यां वक्तुमशक्यत्वादवक्तव्यौ भवतः इति तदुभयात्मकश्चतुप्प्रदेशिक स्कन्धोऽपि 'चरमश्च अवक्तव्यो में अवगाढ तीन परमाणु, दो प्रदेशों में अवगाढ दिप्रदेशी स्कंध के समान चरम हैं और विश्रेणी में स्थित एक परमाणु, परमाणु के सदृश, चरम-अचरम शब्दों द्वारा वक्तव्य न होने के कारण 'अवक्तव्य होता है। अतएव चौप्रदेशी स्कंध 'चरम और अवक्तव्य' कहा जा सकता है। इसी प्रकार वारवां भंग भी उसमें घटित होता है । वारहवां भंग है-कथंचित् 'चरम-अवक्तव्यो' अर्थात् चौप्रदेशी स्कंध कथंचित् चरम और अवक्तव्यौ है । जव चौप्रदेगी स्कंध आगे कही जाने वाली ग्यारहवीं स्थापना के अनुसार चार आकाशप्रदेशों में अवगाहन करता है, तब उसके दो परमाणु समश्रेणी में स्थित दो आकाशप्रदेशों में होते हैं और दो परमाणु विश्रेणी में स्थित दो आकाशप्रदेशों में होते हैं । इस स्थिति में समश्रेणी में स्थित दो परमाणु द्विप्रदेशावगाढ द्विप्रदेशी स्कंध के समान 'चरम' हैं और विश्रेणी में स्थित दो परमाणु अकेले परमाणु के समान चरम या अचरम शब्दों से कहने योग्य न होने से अवक्तव्य होते हैं, अतएव समग्र चौप्रदेशी બે પ્રદેશમાં અવગાઢ ક્રિપ્રદેશી સ્કન્ધના સમાન ચરમ છે અને વિશ્રેણીમા સ્થિત એક ५२भा, ५२मारना सरमा, य२भ-मन्यरम शो द्वारा १४तव्य न वान रो 'अवत य' थाय छे. तेथी ४ चोप्रशी २४५ चरम भने अवक्तव्य ४ही शाय छे. से પ્રકારે બારમો ભાગ પણ તેમાં ઘટિત થાય છે. બારમો ભંગ આ રીતે છે. કચિત્ ચરમ અવક્તવ્ય, અર્થાત્ ચૌપ્રદેશી સ્કન્ધ કથંચિત્ ચરમ અને અવક્તવ્ય છે. જ્યારે ચી પ્રદેશી સ્કન્ય આગળ કહેવાશે તે અગીઆરમી સ્થાપનાના અનુસાર ચાર આકાશ પ્રદેશમાં અવગાહના કરે છે, ત્યારે તેના બે પરમાણુ સમશ્રેણીમાં રહેલા બે આકાશ પ્રદેશોમાં થાય છે, અને બે પરમાણુ વિશ્રેણી માં સ્થિત બે આકાશ પ્રદેશોમાં થાય છે. આ સ્થિતિમાં સમશ્રેણીમાં સ્થિત બે પરમાણુ દ્વિ દેશાવગાઢ દ્વિપ્રદેશી સ્કન્ધના સમાન 'चरम छ भने विश्रेणीमा स्थित मे ५२मार ससा ५२मानी समान यरम અગર અચરમ શબ્દથી કહેવા ગ્યા ન હોવાથી અવક્તવ્ય થાય છે. તેથી જ સમગ્ર ચી