________________
मेयबोधिनी टीका पद १० सू० ४ परमाण्वादि चरमाचरमनिरूपणम्
११५ वा 'अवत्तव्यए ३' अवक्तव्यो भवति ? इत्यादि रीत्या प्रश्नवाक्ये पड्विंशति भङ्गाः संभवन्ति, तत्रादौ त्रीणि पदानि चरमाचरमावक्तव्य स्वरूपाणि प्रतिपादितान्येव, तेपाञ्चैकैकसंयोगे असंयोगे प्रत्येकमेकवचनान्तास्त्रयो भङ्गाः-चरमोऽचरमोऽवक्तव्यः, यो बहुवचनान्ताः चरमाणि अचरमाणि, अवक्तव्यानि इत्येकसंयोगे सर्वे षट्भङ्गाः, द्विकसंयोगास्त्रयस्तत्र चरमाचरमपदयोः प्रथमः, चरमावक्तव्यपदयोद्वितीयः-अचरमावक्तव्यपदयोस्तृतीयो भवति, तेपाच त्रयाणां प्रत्येकस्मिन् चत्वारो भङ्गाः, तत्र प्रथमे द्विकसंयोगे चरमश्वाचरमश्च, चरमश्वाचरमाश्च, चरमाश्चाचरमञ्च, चरमाश्चाचरमाथ, एवमेव चतुझेगी चरमावक्तव्यपदयोः, तथैव अचरमावक्तव्यपदयोसे प्रश्न वाक्य में छब्बीस विकल्प का संभव हैं। उनमें से चरम, अचरम और अवक्तव्य, ये तीन विकल्प ऊपर कहे जा चुके हैं। इन तीनों को पृथक्-पृथकू करके, सम्मिलित करके तथा एकवचन में और बहुवचन में प्रयोग करके आगे के भग समझ लेने चाहिए । जैसे एकवचनान्त असंमिलित तीन अंग यों हैं(१) चरमः (२) अचरमः (३) अवक्तव्यः, इन्हीं के तीन बहुवचनान्त विकल्प इस प्रकार होते हैं-(४) चरमाणि (५) अचरमाणि (६) अवक्तव्यानि । ये पृथक -पृथक् विवक्षा करने पर छह भंग होते हैं। दो-दो को साथ मिलाने से तीन प्रकार के भग बनते हैं, यथा-चरम और अचरम के संयोग से प्रथम द्विकसंयेग, चरम और अबक्तव्य के संयोग से दूसरा विकसंयोग और अचरम तथा अवक्तव्य के संयोग से तीसरा हिकसंयोग होता है । इन तीनों में से प्रत्येक के चार-चार भंग बनते हैं । पहले दिकसंयोग के चार भंग यो हैंचरमः और अचरमः, चरमः अचरमाः, चरमाः अचरमः चरमा अचरमाः इसी प्रकार की चौभंगी चरम और अवक्तव्य पद की समझनी चाहिए तथा अचरम (૨) અથવા શું અચરમ છે? (૩) અગર શું અવક્તવ્ય છે? ઈત્યાદિ રૂપે પ્રશ્ન વાક્યમાં છવીસ વિકલ્પ સંભવે છે. તેમાંથી ચરમ, અચરમ અને અવક્તવ્ય, એ ત્રણ વિકલ્પ ઉપર કહી ગયેલ છીએ. એ ત્રણને પૃથફ પૃથફ કરીને ભેગા કરીને તથા એકવચનમાં અને બહુવચનમાં પ્રવેગ કરીને આગળના ભંગ સમજી લેવા જોઈએ. જેમ એકવચनान्त मसमलित An माम छ-(१) य२. : (२) मान्यरमः (3) सपरतव्य: એમના ત્રણ બહુવચનાઃ વિકલ્પ આ રીતે થાય છે–(૪) ચરમાણિ (૫) અચરમાણિ (૬) અવક્તવ્યનિ. આમ પૃથફ પૃથક્ વિવક્ષા કરવાથી છ ભંગ થાય છે. એ–બેને સાથે મેળવવાથી ત્રણ પ્રકારના ભોગ બને છે. જેમકે–ચરમ અને અચરમના સંગથી પ્રથમદ્વિક સંગ, ચરમ અને અવક્તવ્યના સંગથી બીજુ કિક સંગ અને અચરમ તથા અવક્તવ્યના સંગથી ત્રીજું કિક સંગ થાય છે.
એ ત્રણેમાંથી પ્રત્યેકના ચાર ચાર ભાગ બને છે, પહેલા દ્વિક સંયોગના ચાર ભંગ माम छ:-चरम . मने अचरम :, चरम : अचरमा:, चरमा . अचरम. , चरमाः अचरमा,